SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आयारमट्ठा विणयं पउछु, सुस्सूसमाणो परिगिज्झ वक्कं । जहोवइ8 अभिकंखमाणो, गुरुं तु नासाययई स पुज्जो ॥४४०॥ आयारेत्ति, आचारार्थ-ज्ञानाद्याचारनिमित्तं विनयमुक्तलक्षणं प्रयुङ्क्ते -करोति यः सुश्रूषन्-श्रोतुमिच्छन्, किमयं वक्ष्यतीत्येवं, तदनु तेनोक्ते सति परिगृह्य वाक्यमाचार्टीयं, ततश्च यथोपदिष्टं-यथोक्तमेवाभिकाङ्क्षन्, मायारहितः श्रद्धया कर्तुमिच्छन् सन् विनयं प्रयुङ्क्ते, अतोऽन्यथाकरणेन गुरुं विति, आचार्यमेव नाशातयति-न हीलयति यः स पूज्य इति ॥४४०॥ रायणिएसु विणयं पउञ्जे, डहरावि य जे परियायजिट्ठा । नीयत्तणे वइ सच्चवाई, उवायवं वक्ककरे स पुज्जो ॥४४१॥ किंच-राइणिएत्ति, रत्नाधिकेषु-ज्ञानादिभावरत्नाभ्यधिकेषु विनयंयथोचितं प्रयुक्ते करोति, तथा डहरा अपि च ये वयः श्रुताभ्यां पर्यायज्येष्ठाश्चिर-प्रव्रजितास्तेषु विनयं प्रयुङ्क्ते, एवं नीचत्वे गुणाधिकान् प्रति नीचभावे वर्तते, सत्यवादी-अविरुद्धवक्ता तथा अवपातवान्वन्दनशीलो निकटवर्ती वा एवं च यो वाक्यकरो-गुरुनिर्देशकरणशीलः स पूज्य इति ॥४४१॥ अन्नायउंछं चरई विसुद्ध, जवणट्ठया समुयाणं च निच्चं । अलद्धयं नो परिदेवइज्जा, लद्धं न विकत्थई स पुज्जो ॥४४२॥ १७६ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy