SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ उभयाभ्यां विनयाविनयाभ्यां सकाशाद्भवतीत्येवं ज्ञातं-उपादेयं चैतदिति भवति शिक्षा-ग्रहणासेवनारूपामसावित्थंभूतोऽभिगच्छति-प्राप्नोति, भावत उपादेयपरिज्ञानादिति ॥४३६॥ एतदेव दृढयन्नविनीत-फलमाह- .. जे यावि चंडे मइइड्डिगारवे, पिसुणे नरे साहसहीणपेसणे । अदिट्ठधम्मे विणए अकोविए, असंविभागी न हु तस्स मोक्खो ॥४३७॥ जे यावित्ति, यश्चापि चण्डः प्रव्रजितोऽपि यो रोषणः मतिऋद्धिगौरव इति ऋद्धिगौरवमतिगौरवे अभिनिविष्टः पिशुन:पृष्ठिमांसखादको नरो-नरव्यञ्जनो न भावनरः साहसिकः-अकृत्यकरणपरः 'हीनप्रेषणो-हीनगुर्वाज्ञापरः अदृष्टधा -सम्पगनुपलब्धश्रुतादिधर्मा विनयेऽकोविदो-विनयविषयेऽपण्डितः असंविभागी-यत्र क्वचन लाभे न संविभागवान्, य इत्थंभूतोऽधमो नैव तस्य मोक्षः, सम्यग्दृष्टेश्चारित्रवत इत्थंविधसंक्लेशाभावादिति ॥४३७॥ विनयफलाभिधानोपसंहरन्नाहनिद्देसवत्ती पुण जे गुरूणं, सुयत्थधम्मा विणयम्मि कोविया। तरित्तु ते ओहमिणं दुरुत्तरं, खवित्तु कम्मं गइमुत्तमं गय ॥४३८॥त्तिबेमि॥ विणयसमाहीए बीओ उद्देसओ समत्तो ९-२ ॥ १. जं च पेसगं ___ आयरिएहिं दिण्णं तं देसकालादीहिं हीणं करेइ । १७४ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy