SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ साइज्जिज्जा । से एगइओएयप्पगारं निग्घोसं सुच्चा नि. जे भयंतारोतहप्पगाराणि वत्थाणि ससंधियाणि महत्तगं २ जाव एगाहेण वा ५ विप्पवसिय २ उवागच्छंति तह. वत्थाणि नो अप्पणा गिण्हंतिनोअन्नमन्नस्स वलयंति, तंचेवजाव नोसाइज्जति बहुवयणेन भाणियबं, से हंता अहमवि मुत्तगं पानिहारियं वत्थं जाइत्ता जाव एगाहेण वा ५ विप्पवसिय २ उवागच्छिस्सामि अवियाइंएयंममेव सिया,माइट्टाणं संफासे, नोएवं करिज्जा ।।१५०।। स कश्चित् साधुरपरं सा मुहूर्त कालविशेषोद्देशेन २ उद्दिश्य प्रातिहारिकं प्रत्यर्पणीयं वस्त्रं याचे याचित्वा च एकाक्येव ग्रामान्तरादौ गतः, तत्र चासौ यावद् एकाहं व्यहं त्र्यहं चतुरहं पञ्चाहं वा विप्रोष्य उषित्वा उपागच्छेद्उपागत्य तस्य समर्पयतोऽपि वस्त्रस्वामी साधुन तथाप्रकारमुपहतं वस्त्रमात्मार्थं गृह्णीयाद नाऽपि गृहीत्वाऽन्यस्मै दद्याद, नाऽपि उच्छिन्नं कुर्याद् दद्याद, नाऽपि वस्त्रेण वस्त्रं परिवर्तयेद, न च परं कञ्चित्साधुमुपसङ्क्रम्य एवं वदेद् - आयुष्मन् श्रमण! अभिकाङ्क्षसि वस्त्रं धारयितुं वा परिहर्तुं वा? यदि पुनरेकाकी कश्चिद् गच्छेत्तस्य तदुपहतं वस्त्रं समर्पयेत् स्थिरं दृढं सद् नाऽपि परिच्छिद्य खण्डशः कृत्वा २ परिष्ठापयेद, अपि तु तथाप्रकारं वस्त्रं ससन्धितं तस्य च उपहन्तुरेव निःसृजेद न स्वयं स्वामी स्वादयेत् परिभुञ्जीत। स कश्चित् साधुरेततत्प्रकारं निर्घोषं श्रुत्वा निशम्य तथाहि - एते भगवन्तस्तथाप्रकाराणि वस्त्राणि ससन्धितानि उपहृतानि मुहूर्तं यावद् एकाहं वा यह वा व्यहं वा चतुरहं वा पञ्चाहं वा ये विप्रोष्य उषित्वा २ उपागच्छन्ति, तेषां समर्पयतामपि तथाप्रकाराणि वस्त्राणि नो आत्मार्थं गृह्णाति, नो अन्यस्मै ददाति तदेव सर्वं अनन्तरोक्तं उच्छिन्नादियावन्नो स्वादयन्तीति बहुवचनेन भणितव्यम्, ततो हन्त! अहमपिमुहूर्त प्रातिहारिकं प्रत्यर्पणीयं वस्त्रं याचित्वा यावद् एकाहं वा पञ्चाहं वाविप्रोष्य २ उपागमिष्यामि, अपि च एतद ममैव स्यादित्येवं मातृस्थानं मायास्थानं संस्पृशेद, नैवं कुर्यात् ।।१५०।। तथा से भि. २ नो वण्णमंताई बत्थाई विवण्णाई करिज्जा, विवण्णाइं न वण्णमंताई करिज्जा, अन्नं वा वत्थं लभिस्सामित्ति कट्ट नो अन्नमन्नस्स दिज्जा, नो पामिच्चं कुज्जा, नो वत्थेण वत्थपरिणामं कुज्जा, नो परं उवसंकमित्तु एवं ववेज्जा-आउसन्तो! समभिकंखसि मे बत्थं धारित्तए वा परिहरित्तए वा? थिरं वा संतं नो पलिच्छिविय २ परिदृविज्जा, जहा मेयं वत्थं पावगं परो मन्नइ, परंत्रणं अवत्तहारी पडिपहे पेहाए तस्स बत्थस्स नियाणाय नो तेसिं भीओ उम्मग्मेणे गच्छिज्जा जाव अप्पसुए, तओ संजयामेव गामाणुगामं दूइज्जिज्जा। सभिक्षुर्वा २ नो वर्णवन्ति वस्त्राणि चौरादिभयाद विवर्णानि कुर्याद विवर्णानि च विभूषाद्यर्थं न वर्णवन्ति कुर्याद्, अन्यद्वस्त्रं लप्स्ये इति कृत्वा! नाऽन्यस्मै वस्त्रं दद्याद्, न उच्छिन्नं कुर्याद् दद्याद, न वस्त्रेण वस्त्रं परिवर्तयेद, न परमुपसंक्रम्यैवं वदेंद - आयुष्मन्! समभिकाङ्क्षसि मे वस्त्र धारयितुं वा परिहर्तु वा? स्थिरं सनो परिच्छिद्य २ परिष्ठापयेद् यथा मे एतद्वस्त्रं पापकं परो मन्यते, परं D आचाराङ्गसूत्रम् ८५
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy