SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ एय. निग्घोसं तहेव, नवरं मा एयाणि तुमं कंदाणि बा जाव विसोहेहि, नो खलु मे कप्पर एयप्पयारे वत्थे पडिग्गाहितए, से सेवं वयंतस्स परो जाव विसोहित्ता दलइज्जा, तहप्प वत्थं अफासुअं नो प॰ । स्यात् परो नेता एवं वदेद् - आयुष्मन् भगिनि ! इति वा आहर आनय, एतद्वस्त्रं स्नानेन वा ४ कल्केन वा लोध्रेण वा चूर्णेन वा सुगन्धिद्रव्येण पूर्ववद् आघर्षयित्वा वा पश्चात् श्रमणाय दास्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य स भिक्षुः पूर्वमेवालोचयेद् वदेद् - आयुष्मन् भगिनि वा ! मा एनं त्वं वस्त्रं स्नानेन वा यावत् प्रघर्षय वा, अभिकाङ्क्षसि चेद्दातुमेवमेव दत्स्व, अथ एवं वदतेऽपि साधवे परः स्नानेन वा प्रघर्षयित्वा दद्यात् तथाप्रकारं वस्त्रमप्रासुकमिति नो प्रतिगृह्णीयात् । अथ परो नेता वदेद् - आयुष्मन् भगिनि वा! आहर एनं वस्त्रं शीतोदकविकटेन वा उष्णोदकेन वा उत्क्षाल्य वा प्रक्षाल्य वा श्रमणाय दास्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य इत्यादि तथैव नवरं मा एनं वस्त्रं त्वं शीतोदकविकटेन उष्णोदकेन वा उत्क्षालय वा प्रक्षालय वा । अभिकाङ्क्षसि चेद्दातुं तर्हि एवमेव देहि । अथ प्रतिषिद्धोऽपि एवं कुर्यात् ततः शेषं तथैव यावन्नो प्रतिगृह्णीयात् । अथ परो नेता वदेद् - आयुष्मन् भगिनि वा! आहर एतद्वस्त्रं कन्दानि वा यावद् हरितानि वा विशोध्य वस्त्रं श्रमणाय दास्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य पूर्ववन्निषेधं कुर्यादित्यादि तथैव नवरं मा एतानि कन्दानि वा यावद्विशोधय, नो खलु मे कल्पते एतत्प्रकारं वस्त्रं प्रतिगृहीतुम्, अथ तस्मै एवं वदतेऽपि साधवे परो यावद् विशोध्य दद्यात्, तथाप्रकारं वस्त्रमप्रासुकं यावन्नो प्रतिगृह्णीयात् । सिया से परो नेता बत्थं निसिरिज्जा, से पुव्वा. आ. भ. ! तुमं चेव णं संतियं वत्थं अंतोअंतेणं पडिलेहिज्जिस्सामि, केवली बूया - आ., वत्थंतेण बद्धे सिया कुंडले वा गुणे वा हिरण्णे वा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह भिक्खू णं पु. जं पुव्वामेव वत्थं अंतोअंतेण पडिलेहिज्जा ।। सूत्र - १४६ ।। स्यात्तत्र परो नेता वस्त्रं निःसृजेद् दद्यात् स भिक्षुः पूर्वमेव दातारं प्रति ब्रूयात्, तद्यथाआयुष्मन् भगिनि! इति वा त्वत्सत्कमेव वस्त्रमन्तोपान्तेन प्रत्युपैक्षिष्ये, नैवाऽप्रत्युपेक्षितं गृह्णीयाद् यतः केवली ब्रूयाद् - आदानमेतत् कर्मोपादानमेतद् वस्त्रान्ते बद्धं स्यात् कुण्डलं वा गुणो वा रसना मेखला इत्यर्थः, हिरण्यं वा सुवर्णं वा मणिर्वा यावद् रत्नावली वा प्राणी वा बीजं वा हरितं वा । अथ भिक्षूणां पूर्वमेवोपदिष्टमेतत्प्रतिज्ञादिकं यत् पूर्वमेव वस्त्रमन्तोपान्तेन प्रत्युपेक्षेत प्रत्युपेक्ष्य च प्रतिगृह्णीयादिति ।।सूत्र॰ १४६ । । किञ्च - सेभि. से. जं. सअंडं ससंताणं तहप्प. वत्थं अफा. नो. प० । से भि० से जं. अप्पंजं जाव अप्पसंताणगं अनलं अथिरं अधुवं अधारणिज्जं रोइज्जंतं न रुच्चइ तह. अफा० नो प。। से भि० से जं. अप्पंडं जाव अप्पसंताणगं अलं थिरं धुवं धारणिज्जं रोइज्जंतं तह बत्थं फासु॰ पडि॰। से भि० नो नवए मे बत्थेत्तिकट्टु नो बहुदेसिएण सिणाणेण वा जाब पघंसिज्जा। से भि॰ बा २ बुब्भिगंधे मे बत्थित्तिकट्टु नो बहु. सिणाणेण तहेव बहुसीओ. आचाराङ्गसूत्रम् ८२
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy