SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ इच्चेयाणं चउण्हं पडिमाणं जहा पिंडेसणाए। सिया णं एताए एसणाए एसमाणं परो वइज्जा आउसंतो समणा! इज्जाहि तुमं मासेण वा वसराएण वा पंचराएण वा सुते सुततरे वा, तो ते वयं अन्नयरं वत्थं वाहामो, एयप्पगारं निग्घोसं सुच्चा नि. से पुब्बामेव आलोइज्जा - आउसोति वा २! नो खलु मे कप्पड एयप्पगारं संगारं पठिसुणितए, अनिकखसिमेवाउंइयाणिमेव वलयाहि, सेणेवं वयंतं परो वइज्जा - आउसोति! वा२ नोखलु मेकप्पइ संगारवयणेपउिसृणित्तए., सेसेवं वयंतं परोणेयावहज्जा- आउसोति वा भइणित्तिवा! आहरेयं वत्थं समणस्स दाहामो, अवियाइं वयंपच्छावि अप्पणो सयट्ठाए पाणाई ४ समारभसमुहिस्सजाव चेहस्सामोएयप्पगारं निग्रोसंसुच्चा निसम्म तहप्पगारं वत्थं अफासुअंजाव नो पजिगाहिज्जा। . इत्येतासां चतसृणां प्रतिमानां अन्यतरां प्रतिमा प्रतिपद्यमानो वा पूर्वप्रतिपन्नो वा नैवं वदेदित्यादि तद्यथा- मिथ्यप्रतिपन्नाः खलु एते भगवन्तः अहमेक: सम्यक प्रतिपन्न इत्यादि वाच्यम्, सर्वेऽपिते जिनाज्ञया समुत्थिताः अन्योन्यसमाधिना एवं च विहरन्ति यावत् सामग्र्यम् । पूर्ववन्नेयम् यथा पिण्डैषणायाम्। स्यादेवमेतया एषणया एषयन्तं साधु परो वदे - आयुष्मन श्रमण! एहि त्वं मासे वा दशरात्रे वा पंचरात्रेवा गतेश्वो वा श्वस्तरे वा तुभ्यं वयम् अन्यतर वस्त्रं दास्यामः । एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य स भिक्षुः पूर्वमेवालोचयेद वदेद् - आयुष्मन् भगिनि! इति वा न खलु कल्पते एतत्प्रकारं संकेतं प्रतिश्रोतुम, अभिकाङ्क्षसि चेन मह्यं दातुंतीदानीमेव देहि! तदेवं वदन्तं साधुं परो वदेत् - आयुष्मन श्रमण! अनुगच्छत पुनः स्तोकवेलायां समागच्छत इत्यर्थः तदा तुभ्यं वयम् अन्यद वस्त्रं दास्यामः, स भिक्षुः पूर्वमेव आलोचयेद् - आयुष्मन् भगिनि! इति वा नो मे खलु कल्पते संकेतवचनं प्रतिश्रोतुम् अभिकाङ्क्षसि चेद्दातुंतीदानीमेव देहि। अथ तमेवं वदंतं साधुं श्रुत्वा परो नेता गृहपतिः स्वकीयं कान वदेद् - आयुष्मन् वा भगिनि! इति वा आहर आनय एतद्वस्त्रं श्रमणाय दास्यामः, अपि च वयं पश्चादपि आत्मनः स्वार्थं प्राणिनो भूतानि जीवान् सत्त्वान् समारभ्य समुद्दिश्य यावत् चेतयिष्यामो निष्पादयिष्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य तथाप्रकारं वस्त्रमप्रासुकं पश्चात्कर्मभयाद्यावन्नो प्रतिगृह्णीयात्। सिआ णं परो नेता वइज्जा - आउसोति! वा २ आहर एयं वत्थं सिणाणेण वा आघंसित्ता वाप. समणस्सणं वाहामो, एयप्पयारं निग्धोसं सुच्चा नि.सेपुवामेव. आउ. भ.! मा एयं तुमं वत्थं सिणाणेण वा जाव पघंसाहि वा अभि. एमेव वलयाहि, से सेवं वयंतस्स परो सिणाणेण वा पघंसित्ता बलइज्जा, तहप्प. वत्थं अफा. नो प.। सेणं परो नेता वइज्जा. - भ. आहर एवं वत्थं सीओवगवियजेण वा २ उच्छोलेता पहोलेता वा समणस्स णं वाहामो., एय. निग्घोसं तहेव, नवरं मा एयं तुमं वत्थं सीओदग. उसि. उच्छोलेहि वा पहोलेहिवा. अभिकंखसि; सेतं तहेवजाब नोपडिगाहिज्जा। सेणंपरोने. आ. भ.! आहरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्स णं वाहामो, आचारागसूत्रम् ८१
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy