SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ भिक्षुर्वोदके प्लवमानो न उन्मज्जननिमज्जने कुर्यात्, मा एतदुदकं कर्णयोर्वा अक्ष्णोर्वा नासिकायां वा मुखे वा पर्यापद्येत प्रविशेत् ततः संयत एवोदके प्लवेत, अथ भिक्षुर्वा २ उदके प्लक्मानो दौर्बल्यं श्रम प्राप्नुयात् तदा क्षिप्रमेव उपधिं त्यजेत् वा उपधिदेशं विशोधयेद्वा, नैव स्वादयेद् नैवोपधावासक्तो भवेद, अथ पुनः एवं जानीयात्, तद्यथा - सोपधिरेव पारगः स्याम् उदकात्तीरं प्राप्तुं, ततः संयत एव उदकाइँण वा सस्निग्धेन वा कायेन उदकतीरे तिष्ठेत्, तत्र चेर्यापथिकां प्रतिक्रामेत्। स भिक्षुर्वा २ उदकाद्रं वा सस्निग्धं वा कायं नो आमृज्याद् वा नो प्रमृज्यादा संलिखेद्वा निर्लिखेद्वा उद्वलेद्वा उद्वर्तयेद्वा आतापयेद्वा प्रतापयेद्वा । नवरमत्रेयं सामाचारी - यदुतोदका, वस्त्रं तत् स्वत एव यावन् निष्पगलं भवति तावदुकतीरे एव स्थेयम्, अथ चौरादिभयाद्गमनं स्यात्ततः प्रलम्बमानं कायेनास्पृशता नेयमिति। अथ पुनरेवं जानीयाद् विगतोदको मे कायः, छिन्नस्नेहः कायः, तथाप्रकारं कायं आमृज्यादा प्रमृज्याद्वा, ततः संयत एव ग्रामानुग्रामं द्रवेत् ।।१२२।। तथा - __से भिक्खूवा २ गामाणुगामं दूइज्जमाणे नोपरेहिंसद्धिं परिजयविय र गामा. दूर, तओ. सं. गामा. दूर. ।।सूत्र-१२३।। स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् गच्छन् नो परैः सार्धं परिजप्य भृशमुल्लापं कुर्वन् २ ग्रामानुग्राम द्रवेद युगपदुपयोगद्वयाभावेनेर्यासमितिभङ्गप्रसङ्गात्।।१२३।। इदानीं जङ्घासंतरणविधिमाह - से भिक्खू वा २ गामा. दू. अंतरा से जंघासंतारिने उदगे सिया, से पुवामेव ससीसोवरियं कायं पाए य पमजिज्जा २ एगं पायं जले किच्चा एगं पाय थले किच्चा तओसं. उदगंसि आहारियंरीएज्जा १ासे भि. आहारियंरीयमाणे नोहत्येण हत्थंजाब अणासायमाणे तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएज्जा शसे भिक्खू वा २ जंघासंतारिमे उदए अहारियं रीयमाणे नो सायावग्यिाए नो परिवाहवग्यिाए महइमहालयंसि उदयंसिकायं विउस्सिज्जा, तओसंजयामेवजंघासंतारिमे उदए अहारिय रीएज्जा३। अह पुण एवं जाणिज्जापारएसिया उदगाओतीरंपाउणितएतओसंजयामेव उवउल्लेण वा २ कारण रगतीरए चिट्ठिज्जा ४ासे भि. उवउल्लं वा कार्यससि. कायंनो आमज्जिज्ज वानो. ५। अह पु. विगओवए मेकाए छिन्नसिणेहे तहप्पगारं कार्य आमज्जिज्ज वा. पयाविज्ज वा, तओ सं. गामा. दूह. ।।सूत्र-१२४।। __स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् पुनरेवं जानीयात्, तद्यथा-अन्तरा तत्र जासंतार्यमुदकं, जानुदघ्नादिकं जलं स्यात् तदा स पूर्वमेव सशीर्षापरिकं कायं पादौ च प्रमृज्यात्, प्रमृज्य च एकं पादं जले कृत्वा एक पादं च स्थले आकाशे कृत्वा ततः संयत एव जङ्घासंतार्ये उदके यथाऽऽयं यथा ऋजु भवति तथा रीयेत गच्छेत् । स भिक्षुर्वा यथार्य रीयमाणो नो हस्तेन हस्तं यावद् अनासादान अस्पृश्यन् ततः संयत एव जङ्घासंतार्ये उदके रीयेत । स भिक्षुर्वा जासंतार्ये उदके यथार्य रीयमाणो नो सातप्रतिज्ञया सुखप्रतिज्ञया नो परिदाहप्रतिज्ञया संतापप्रतिज्ञया महति महालये महाश्रये - आचारागसूत्रम् ६४
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy