SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ निसम्म से यचीवरधारी सिया खिप्पामेव चीवराणि उब्बेठिज्ज वा निवेठिज्ज वा उप्फेसं वा करिज्जा १। अह. अभिक्कंतकूरकम्मा खलु बाला वाहाहिंगहाय ना. पक्खिविज्जा से पुवामेव वइज्जा-आउसंतो गाहावई! मा मेत्तो बाहाए गहाय नावाओ उदगंसि पक्खिवह, सयं चेव णं अहं नावाओ उदगंसि ओगाहिस्सामि २।से णेवं वयंतं परो सहसा बलसा बालहिंग पक्खिविज्जातंनोसुमणे सिया, नो दुम्मणे सिया, नो उच्चावयं मणं नियंछिज्जा, नो तेसिं वालाणं घायए वहाए समुट्ठिज्जा, अप्पुस्सुए जाव समाहीए तओ सं. उदगंसि पविज्जा ।।सूत्र-१२१।। __स परो नौगतो तत्स्थं साधुमुद्दिश्यापरं नौगतं वदेत् - आयुष्मन्! एषः श्रमणो नावि भाण्डभारितो भाण्डवनिश्चेष्टत्वाद् भारितो - गुरु: भाण्डेन वोपकरणेन गुरुः भवति, तदेनं बाह्वोर्गृहीत्वा नाव उदके प्रक्षिप, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य स च यदि चीवरधारी स्यात् तदा क्षिप्रमेव चीवराणि असाराणि उद्वेष्टयेद्वा पृथक् कुर्यात् साराणि तु निर्वेष्टयेद्वा सुबद्धानि कुर्यात् यथा सुखेनैव जलं तरति शिरोवेष्टनं वा कुर्यात्, तांश्च धर्मदेशनयाऽनुकूलयेत् । अथ पुनरेवं जानीयात् - अभिक्रान्तक्रूरकर्माणः खलु बाला बाह्वोर्गृहीत्वा नाव उदके प्रक्षिपेयुः, स पूर्वमेव वदेत् - आयुष्मन् ! गाथापते! मा इत बाह्वोर्गृहीत्वा नाव उदके प्रक्षिपत, स्वयं वाऽहं नाव उदकेऽवगाहिष्ये, स एवं वदन्तं परः सहसा बलेन बाह्वोर्गृहीत्वा प्रक्षिपेत्तं, नो सुमनाः स्यात् नो दुर्मनाः स्यात्, नो उच्चावचं मनः न्यञ्छेत् - कुर्यात्, नो तेषां बालानाम् अज्ञानां घातकः सन् वधाय समुत्तिष्ठेत्, अल्पोत्सुको यावत् समाधिना ततः संयत एव उदके प्लवेत ।।१२१।। साम्प्रतमुदकं प्लवमानस्य विधिमाह - __ से भिक्खू वा २ उदगंसि पवमाणे नो हत्थेण हत्थं पाएण पायं काएण कार्य आसाइज्जा, से अणासायणाए अणासायमाणे तओ सं. उदगंसि पविज्जा १। से भिक्खू वा २ उदगंसि पवमाणे नो उम्मुग्गनिमुग्गियंकरिज्जा, मामेयं उदगं कन्नेसु वा अच्छीसुवा नक्कंसिवा मुहंसि वा परियावज्जिज्जा, तओ. संजयामेव उदगंसि पविज्जा २।से भिक्खू वा उदगंसि पवमाणे दुबलियं पाउणिज्जा, खिप्पामेव उवहिं विगिंचिज्ज वा विसोहिज्ज वा, नो चेव णं साइज्जिज्जा ३। अह पु. पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससणिद्वेण वा कारण उदगतीरे चिट्ठिज्जा ४ । से भिक्खू वा २ उवउल्लं वा२ कायंनो आमज्जिज्जा वाणोपमज्जिज्जा वासंलिहिज्जा वा निल्लिहिज्जा वा उब्बलिज्जा वा उबट्टिज्जा वा आयाविज्ज वा पया. ५। अह पु. विगओवओ मे काए छिन्नसिणेहे काए तहप्पगारं कायं आमज्जिज्ज वापयाविज्जवा, तओसं. गामा. दूइज्जिज्जा ६ ।।सूत्र-१२२।। स भिक्षुर्वा २ उदके प्लवमानो नो हस्तेन हस्त पादेन पादं कायेन कायमासादयेत् संस्पृशेद अप्कायादिसंरक्षणार्थम्, सोऽनासादनया अनासादयन् अस्पृशन ततः संयत एवोदके प्लवेत । स % 3D आचारागसूत्रम् ६३
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy