SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ इह खलु पाईणं वा ४ संतेगइआ सट्टा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिंबहवेसमणमाहणजाव वणीमगेपगणिय र समुहिस्स तत्थ२ अगारीहिं अगाराई चेहयाई भवंति,तं. - आएसणाणिवा जाव गिहाणिवा, जे भयंतारोतहप्पगाराइं आएसणाणि वाजाव गिहाणि वा उवागच्छतिइयराइयरेहिं पाहिं अयमाउसो! महावज्जकिरियावि भवद६ ।।सूत्र-८३|| इह खलु प्राच्यां वा ४ सन्ति एके श्राद्धा भवन्ति, तेषां च आचारगोचरो यावत् तं रोचयद्भिर्वहून श्रमणब्राह्मणान् यावद्वनीपकान् प्रगणय्य २ समुद्दिश्य तत्र २ अगारिभिः अगाराणि चेतितानि भवन्ति, तद्यथा-आदेशनानि वा यावद गृहाणि वा, ये भगवन्तस्तथाप्रकाराणि आदेशनानि वा यावद गृहाणि वा उपागच्छन्ति इतरेतरेषु प्राभृतेषु गृहेषु यदि वर्तन्ते तदा इयम् आयुष्मन्! महावय॑क्रियाऽभिधाना वसतिश्च भवति । श्रमणाद्यर्थं निष्पादितायां यावन्तिकवसतौ स्थानादि कुर्वतो महावाभिधाना वसतिः अकल्प्या विशुद्धकोटिश्चेति ।।८३|| इदानीं सावद्याभिधानामधिकृत्याह - इह खलु पाईणंवा ४ संतेगइया जावतंसदहमाणेहिं तंपत्तियमाणेहिंतंरोयमाणेहि बहवे समणे पगणिय २ समुहिस्स तत्थ २ अगाराई चेइयाई भवंतितं. - आएसणाणि वा जाव भवणगिहाणिवा, जे भयंतारोतहप्पगाराणि आएसणाणिवा जाव भवणगिहाणिवा उवागच्छंति इयराइयरेहिं पाहिं वटुंति, अयमाउसो! सावज्जकिरिया यावि भवद ७ सूत्र-८४।। इह खलु प्राच्यां वा ४ सन्ति एके यावत्तत् श्रद्दधानः, तत् प्रतीयमानैः, तद् रोचयद्भिर्वहून श्रमणान् - निग्गंथ १ सक्क २ तावस ३ गेरुअ ४ आजीव ५ पंचहा समणा इति तान् प्रगणय्य २ समुद्दिश्य तत्र २ अगाराणि चेतितानि भवन्ति, तद्यथा आदेशनानि वा यावद् भवनगृहाणि वा, ये भगवन्तस्तथाप्रकाराणि आदेशनानि वा यावद् भवनगृहाणि वा उपागच्छन्ति इतरेतरेषु प्राभृतेषु गृहेषु यदि वर्तन्ते तदा इयं आयुष्मन्! सावधक्रिया वसतिर्वापि भवति। पञ्चविधश्रमणाद्यर्थमेवैषा कल्पितेति अकल्प्या विशुद्धकोटिश्चेति ।।८४|| महासावद्याभिधानामधिकृत्याह इहखलुपाईणंवा ४ जावतंरोयमाणेहिंएगंसमणजायंसमुहिस्सतत्थरअगारीहिं अगाराइंचेइयाइं भवन्ति, तं. - आएसणाणिजाव गिहाणि वामहया पुठविकायसमारंभेण जाव महया तसकायसमारंभेणं महया विरूवरूवेहिं पावकम्मकिच्चेहि, तंजहा-छायणओ लेवणओ संथारदुवारपिहणओ सीओदए वा परिबियपुबे भवह अगणिकाए वा उज्जालियपुबे भवइ, जे भयंतारोतह आएसणाणिवा. उवागच्छन्तिइयराइयरेहिंपाहिं बटुंतिदुपक्खंतेकम्मंसेवंति, अयमाउसो!महासावज्जकिरियायाविभवइ ८ ।।सूत्र-८५।। ___ इह खलु प्राच्यां वा ४ यावत्तद् रोचयद्भिः एकं श्रमणजातं साधर्मिक साधुं समुद्दिश्य तत्र २ आचारागसूत्रम् ४८
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy