SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ नावपतेद् नागच्छेत् - तेषु मासकल्पादि न कुर्यादिति । ७७।। साम्प्रतं कालातिक्रान्तवसतिदोषमाह - से आगंतारेसु वा ४ जे भयंयारो उबुद्धियं वा वासावासियं वा कपं उवाइणिता तत्थेव भुज्जो संवसंति, अयमाउसो! कालाइक्कंतकिरियावि भवति १।।सूत्र-७८।। यत्र आगन्तागारेषु वा ४ ये भगवन्तः ऋतुबद्धं शीतोष्णकालयोर्मासकल्पं वा वर्षावासं वा कल्पम् उपनीय अतिवाह्य तत्रैव भूयः संवसन्ति, अयम् आयुष्मन्! कालातिक्रान्तक्रियारूपदोषोऽपि भवति। तथा च स्त्र्यादिप्रतिबन्धः स्नेहादुद्गमादिदोषसम्भवो वेत्यतस्तथास्थानं न कल्पते ।।७८।। इदानीमुपस्थानदोषमभिधित्सुराह -... से आगंतारेसु वा ४ जे भयंतारो उजु, वासा. कप्पं उवाइणाविता तं बुगुणा बु(ति)गुणेण वा अपरिहरिता तत्थेवभुज्जो. अयमाउसो! उवट्ठाणकि.२ ।।सूत्र-७९।। यत्र आगन्तागारेषु वा ४ ये भगवन्त ऋतुबद्धं वा वर्षावासं वा कल्पमुपनीय अतिवाह्य द्वित्रिगुणादिकं मासादिकल्पमपरिहृत्य अन्यत्र अनतिबाह्य तत्रैव भूयः संवसन्ति, अयम् आयुष्मन्! उपस्थानक्रियाऽऽत्मको दोषोऽपि भवति। एवंभूते प्रतिश्रये स्थातुं न कल्पते ।।७९।। इदानीमभिक्रान्तवसतिप्रतिपादनायाह - इह खलु पाईणं वा ४ संतेगइया सडा भवंति, तंजहा-गाहावईवाजाव कम्मकरीओ वा, तेसिंचणं आयारगोयरे नोसनिसंते भवइ, तंसदहमाणेहिंपत्तियमाणेहिं रोयमाणेहिं बहवे समणमाहणअतिहिकिवणवणीमए समुहिस्स तत्थ २ अगारीहिं अगाराइं चेहयाई भवंति, तंजहा-आएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पाणियसालाओ वा जाणगिहाणिवा जाणसालाओवा सुहाकम्मंताणि वा बन्भकम्मंताणि वा द्धक. वक्कयक. इंगालकम्मं कट्ठक. सुसाणक. सुण्णागारगिरिकंदरसंतिसेलोवट्ठाणकम्मंताणि वा भवणगिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणिवा जाव गिहाणिवा तेहिं ओवयमाणेहिं ओवयंतिअयमाउसो! अभिक्कंतकिरिया याविभवइ ३ ।।सूत्र-८०॥ इह खलु प्राच्या पूर्वस्यां वा दिशि ४ सन्ति एके श्राद्धाः श्रावकाः प्रकृतिभद्रका वा ते च भवन्ति, तद्यथा गृहपतयो वा यावत् कर्मकर्यो वा, तेषां च आचारगोचर साध्वाचारगोचरः न सुनिशान्तः श्रुतोऽवगतो भवति किन्तु प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं तत् श्रद्दधानः प्रतीयमानैः रोचयद्भिर्बहून् श्रमणब्राह्मणाऽतिथिकृपणवनीपकान समुद्दिश्य तत्र २ अगारिभिः गृहस्थैः अगाराणि प्रतिश्रयाः चेतितानि कृतानि भवन्ति, तद्यथा - आदेशनानि लोहकारादिशाला आवेशनानि वा आयतनानि वा देवकुलानि वा सभा वा प्रपा वा पण्यगृहाणि पण्याऽऽपणाः वा पण्यशाला घशालाः वा यानगृह्मनि वा यानशाला यत्र यानानि निष्पाद्यन्ते ता वा सुधाकर्मान्तानि वा दर्भकर्मान्तानि वा वर्धकर्मान्तानि वा वल्कजकर्मान्तानि वा अङ्गारकर्मान्तानि वा काष्ठकर्मान्तानि वा गृहाणि, श्मशानगृहं शून्यागारं भाचारागसूत्रम् ४६
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy