SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ परिधापयति, आव्याध्य ग्रथितवेष्टितपूरितसंघातितेन माल्येन कल्पवृक्षमिव समलङ्कारयति, समलङ्कार्य द्वितीयवारमपि महता वैक्रियसमुद्घातेन समुद्घन्ति, समुद्घत्य स एकां महतीं नाम्ना चन्द्रप्रभां शिबिकां - पुरुषहस्रेण वाह्यां यद्वा पुरुषसहस्रं वहतीति सहस्रवाहनिकां विकुर्वति, तद्यथा ईहामृग - वृकः-वृषभ-तुरग-नर-मकर-विहग-वानर-व्यालकः - सर्पः,-कुञ्जर-रुरु :- मृगविशेषः, - शरभः - अष्टापदः, -चमरी-शार्दूल:-सिंह-वनलताभक्तिः - रचना, चित्रलता-विद्याधरमिथुन - चित्रयुक्तानि यद्वा चित्तल-इति मण्डितानि यदि वा चित्तलय-चित्रलतानिर्मितानि विद्याधरमिथुनानि, - युगल - स्त्रीपुंसौ तयोः युगलानि-द्वन्द्वानि, -यन्त्र - प्रपञः, योगः - संयोगस्तेन, युक्तां अर्चिःसहस्त्रमालिकां सुनिरूपितां देदीप्यमानरूपकसहस्त्रकलितां ईषद्भासमानां बाभास्यमानाम् - अतीव देदीप्यमानां, चक्षुर्लोकनलेशां - चक्षुः कर्त लोकने अवलोकनेलिश्यते इव यत्र सा चक्षुर्लोकनलेशा तां, मुक्ताफलमुक्ताजालान्तराऽऽरोपितां तपनीयप्रवरलम्बूसक - कन्दुकाकार आभरणविशेषस्तेन सनाथां, प्रलम्बमानमुक्तादामानं हाराऽर्धहारभूषणसमन्वितामधिकप्रेक्षणीयां पद्मलताभक्तिचित्रामशोकवनभक्तिचित्रां कुन्दलताभक्तिचित्रां नानाऽलयभक्तिचित्रांविरचितां शुभां चारुकान्तरूपां नानामणिपञ्चवर्णघण्टापताकाप्रतिमण्डिताऽग्रशिखरां प्रासादीयां दर्शनीयां सुरूपां विकुळ च शक्रेण सा सीया उवणीया जिणवरस्सजरमरणविष्पमुक्कस्साओसत्तमल्लदामाजलथलयदिबकुसुमेहिं ।।११८।। सिवियाइ मज्मयारे दिब्बं बररयणरूवचिंचइय। सीहासणं महरिहं सपायपीठं जिणवरस्स ।।११९।। आलइयमालमउडो भासुरचुंबी बराभरणधारी । खोमियवत्थनियत्थो जस्सयमुल्स यसहस्सं ।।१२०।।छटेणउ भत्तेणं अज्झवसाणेण संवरेण जिणो । लेसाहिं विसुझंतो आरुहई उत्तमं सीयं ।।१२१।। सीहासणे निविट्ठो सक्कीसाणायदोहि पासेहिं। वीयंति चामराहिमणिरयणविचित्तदंडाहिं ।।१२२।। पुखि उक्खिता माणुसेहिंसाहट्टरोमकूवेहिं । पच्छा वहतिवेवा सुरअसुरगरुलनागिंदा ।।१२३।। पुरओ सुरा बहती असुरा पुण वाहिणंमि पासंमि। अबरे वहति गरुला नागा पुण उत्तरे पासे ।।१२४ ।। वणसंबंव कुसुमियं पउमसरो वा जहा सरयकाले। सोहह कुसुमभरेणं इय गगणयलं सुरगणेहिं ।।१२५।। सिद्धत्थवणं व जहा कणयारवर्ण व चंपयवणं वा। सोहह कुसुमभरेणं इय गगणयलं सुरगणेहिं ।।१२६ ।। बरपउहभेरिमल्लरिसंखसयसहस्सिएहिं तूरेहिं । गयणयले धरणियले तूरनिनाओ परमरम्मो ।।१२७।। ततविततं घणझुसिरं आउज्जंचउबिहं बहुविहीयं । वाइंतितत्थदेवा बहूहिँ आनट्टगसएहिं ।।१२८।। शिबिकोपनीता जिनवरस्य जरामरणविप्रमुक्तस्य । अवसक्तमाल्यदामा जलस्थलकदिव्यकुसुमैः ।।११८।। शिबिकाया मध्ये दिव्यं वररत्नरूपमण्डितं सिंहासनं महद्भ्योऽर्हतीति... महार्ह सपादपीठं जिनवराय न्यस्तम् ।।११९।। आलग्नमालामुकुटो भासुरबोन्दिः - भासुरदेहो वराभरणधारी। निवसितक्षौमिकवस्त्रो यस्य च वस्त्रस्य मूल्यं शतसहस्रम् ।।१२० ।। षष्ठेन तु आचारागसूत्रम् १२०
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy