SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ बहुमज्झवेसभाए एगं महं सपायपीठं नाणामणिकणयरयणभत्तिचित्तं सुभं चारुकंतरूवं सीहासणं विउव्वर, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ समणं भगवं महावीरं वंदड् नमंसइ २ समणं भगवं महावीरं गहाय जेणेव देवच्छंदए तेणेव उवागच्छ, सणियं २ पुरत्थाभिमुहं सीहासणे निक्रीयावेइ, सणियं २ निसीयावित्ता सयपागसहस्सपागेहिं तिल्लेहि अब्भंगेइ गंधकासाईएहिं उल्लोलेइ २ सुद्वोवएण मज्जावेइ २ जस्स णं मुल्लं सयसहस्सेणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अणुलिंपर २ ईसिं निस्सासवायवोज्झं वरनयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयंतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेइ २ हारं अद्धहारं उरत्थं नेवत्थं एगावलिं पालंबसुत्तं पट्टमउडरयणमालाउ आविंधावेइ आविंधावित्ता गंथिमवेढिमपूरिमसंघाइमेणं मल्लेणं कप्परुक्खमिव समलंकरेइ २ ता दुच्वंपि महया वेउव्वियसमुग्धाएणं समोहणइ २ एगं महं चंदप्पहं सिवियं सहस्सवाहणियं विउव्वति, तंजहा-ईहामिगउसभतुरगनरमकरविहगवानर (लग) कुंजररुरुसरभचमरसलसीहबणलयभत्तिचित्तलयविज्जाहरमिहणजुयलजंत-जोगजुतं अच्चीसहस्समालिणीयं सुनिरुवियं मिसिमिसिंतरुवगसहस्सकलियं ईसि भिसमाणं भिन्भिसमाणं चक्खुल्लोयणले मुत्ताहलमुत्ताजालंतरोवियं तवणीयपवरलंबूसगपलंबंतमुत्तदामं हारद्धहार भूसणसमोणयं अहियपिच्छणिज्जं पउमलयभत्तिचित्तं असोगवणभत्तिचित्तं कुवलयभत्तिचित्तं नाणालयभत्ति विरइयं सुभं चारुकंतरूवं नाणामणिपंचवन्नघंटापडायपजिमंडियग्गसिहरं पासाईयं दरिसणिज्जं सुरुवं - एकान्तमपक्रम्य महता वैक्रियेणं समुद्घातेन समुद्घन्ति, समुद्धत्यैकं महद् नानामणिकनकरत्नभक्तिचित्रं शुभं चारुकान्तरूपं देवच्छन्दकं विकुर्वति, तस्य देवच्छन्दकस्य बहुमध्यदेश भागे एकं महत् सपादपीठं नानामणिकनकरत्नभक्तिचित्रं - नानामणिकनकरत्नरचनाभिश्चित्रं शुभं चारुकान्तरूपं सिंहासनं विकुर्वति, विकुर्व्य यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिः आदक्षिणं प्रदक्षिणं करोति, कृत्वा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा श्रमणं भगवन्तं महावीरं गृहीत्वा यत्रैव देवच्छन्दकं तत्रैवोपागच्छति, उपागत्य शनैः २ पूर्वाभिमुखं सिंहासने निवेशयति, शनैः २ निवेश्य शतपाकसहस्त्रपाकैस्तैलैरभ्यनक्ति, अभ्यज्य गन्धकषायैरुल्लोलयति - मर्दयति, उल्लोल्य शुद्धोदकेन मज्जयति, मज्जयित्वा यस्य मूल्यं शतसहस्त्रं तावता त्रिः पटोलतृप्तेन साधिकेन शीतेन गोशीर्षचन्दनेनाऽनुलिम्पति - 'पटोल' इति वनस्पतिविशेषस्तेन तृप्तेन वासितेन शैत्यातिशयापादनार्थमेकीभावापादितेनेति संभाव्यते, अनुलिप्य ईषन्निःश्वासवातबाह्यं वरनगरपत्तनोद्गतं कुशलनरप्रशंसितं अश्वलालापेलवम् - अश्वलालावत् सुकुमालं छेकाऽऽर्यकनकखचितान्तकर्म हंसलक्षणं - युगलम् वस्त्रयोः, पट्टयुगलं निवासयति - परिधापयति, निवास्य, हारमर्धहारमुरस्थं नेपथ्यमेकावलिं ग्रीवातः प्रलम्बत इति प्रालम्बं पट्टमुकुटरत्नमाला आव्याधयति - आचाराङ्गसूत्रम् ११९ 3
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy