SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ हन्ता स्यात्, न विघातयेत् । यदिदं अन्योन्यविचिकित्सया - परस्पराऽऽशङ्कातो लज्जातो वा प्रत्यपेक्ष्य न करोति पापं कर्म, किं तत्र-पापकर्माऽकरणे मुनिः - मुनित्वं कारणं स्यात् ? अर्थान्न स्यादिति ।।११६।। कवं तर्हि नैश्चयिको मुनिभाव इत्यत आह - समयं तत्थुवेहाए अप्पाणं विप्पसायए-अणन्नपरमं नाणी, नो पमाए कयाइ वि । आयगुत्ते सया वीरे, जायामायाइ जावए ॥१॥ विरागं रूवेहिं गच्छिज्जा महया खुहुएहि य, आगई गई परिण्णाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिज्जइ, न भिजइ, न डज्झइ, न हमइ कंचणं सव्वलोए ॥११७॥ __ समतां समयं वा - आगमं वा तत्र-पापकर्माऽकरणे उत्प्रेक्ष्य - पर्यालोच्य आत्मानं विप्रसादयेत् । अनन्यपरमं- सर्वप्रधानात् संयमं ज्ञानी न प्रमादयेत् कदाचित् । आत्मगुप्तः सदा वीरः यात्रामात्रया - संयमयात्रायां या आहारमात्रा तया यापयेद् 'अचाहारो न सहे' इत्यादि वचनात् । सैवाऽऽत्मगुप्तता कथं स्यादिति चेदाह - विरागं रूपेषु गच्छेत् महता - दिव्यभावेन व्यवस्थितेषु क्षुल्लकेषु वा - मनुष्यरूपेषु वा, यदि वा दिव्यादि प्रत्येकं महत् क्षुल्लकं च रूपं तत्र विरागं गच्छेदिति । नागार्जुनीयास्तु पठन्ति 'विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावओ सुठु जाणित्ता, से न लिप्पइ दोसुवि' विषये पञ्चकेऽपि इष्टानिष्टतया द्विविधे, हीनमध्यमोत्कृष्टभेदात् त्रिकं त्रिकं । भावतः सुष्टु ज्ञात्वा स मुनिः न लिप्यते द्वाभ्यां रागद्वेषाभ्यां तदकरणात् । स्यादेतत् - किमालम्ब्यैतत्कर्तव्यमित्याह - आगतिं गतिं च परिज्ञाय द्वाभ्यां रागद्वेषाभ्याम् अन्ताभ्याम् अन्तहेतुत्वात् अदृश्यमानाभ्यां अनपदिश्यमानाभ्यां वा सिद्ध्यति एव, तथा च स न छिद्यते, न भिद्यते, न दयते, न हन्यते केनचित् सर्वलोक इति ॥११७॥ ___ अपरे साम्प्रतक्षिणः कुतो क्यमागताः क्व यास्यामः ? किं वा तत्र नः सम्पत्स्यते ? नैवं भावयन्त्यतः संसार-भ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह - . अवरेण पुचि न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं । भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ॥१॥ - श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ४५ .
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy