SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ पञ्चमो उसओ. ५. मिक्य अहिगरणं कडु तं अहिगरणं अविओइच्छेज्जा अन्नं गणे उवमंपज्जितागं विहरितए. कप तम्म पञ्च इन्दियाई छेयं कट्टु-परिणिवविय २ तामेव गणं पडिनिज्जाएयवे मिया, जहा वा तस्स गणस्म पत्तियं सिया. ३१ ६. भिक्खू य उग्गयवित्तीए अणत्थमियसंकपे संथडिय निविइगिच्छे अमणं वा ४ पडिग्गाहेता आहास्माहारेमाणे अह पच्छा जाणेज्जा - अगुग्गए सूरिए अ धमिए वा, से जंच मुहे जं च पाणिसि जं च पडिग्गहे तं विगमाणे विमोहेमाणे नाइकमइ; तं अप्पणा मुमाणे अन्नेसिं वा अणुष्पदेमाणे आवज्जइ चाउ म्मामियं परिहारद्वाणं अणुग्वाइयं. ७. भिक्खू य उग्गयवित्तीय अणत्थमिय संकप्पे नेथडिए विगच्छाममावने असणं वा ४ पडिग्गाहेना आहारमाहारेमाणे अह पच्छा जाणेज्जा - अणुग्गण सूरए अत्यमिवा. ने जंच मुहे जं च पाणिमि जं Edisonifafaमाणे विसोहेमाणे नाइकमहः तं वा मुञ्जमा अनेसं वा अणुपदेमाणे आवज्जइ नाउम्मानिये परिहारहाणे अगुरधाइयं. ८. भिक्य उयवितीए अगत्यमियम असंघडिय निधिमिच्छे अम वा ४ पडिग्गाहेता आहार
SR No.022571
Book TitleKappasuttam
Original Sutra AuthorN/A
AuthorWalther Schubring
PublisherJivraj Chellabhai Doshi
Publication Year1911
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy