SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कप्पसुत्तं ५. गारे उवस्मर हेमन्तगिम्हासु वत्थए. ३०. से तगेसु वा जाव संतागएसु अहेरयणिमुक्कमउडे नो कप्पइ निग्गन्थाण वा निग्गन्थीण वा तहपगारे उपस्प्लए वासावासं वत्थए. ३१. से तणेसु वा जाव संताणएसु उपिरयणिमुक्कमउडे कप्पइ निग्गन्थाण वा निग्गन्थीण वा तहप्पगारे उवस्मर वासावासं वथए-त्ति बेमि. कप्पे चउत्थो उद्देसओ समत्तो. पञ्चमो उद्देसओ. १. देवे य इस्थिरूवं विउवित्ता निग्गन्थं पडिग्गाहेज्जा, तं च निग्गन्थे साइज्जेज्जा, मेहुणपडिसेवगपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं. ___२. देवे य पुरिसरुवं विउवित्ता निग्गन्थि पडिग्गाहेमा, तं च निग्गन्थी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं. ३. देवी य इथिरुवं विउवित्ता निग्गन्थं पडिग्गाहेज्जा, तं च निग्गन्थे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आरज्जइ चाउम्मासियं परिहारट्ठाणं अगुग्घाइयं. ४. देवी य पुरिसरूवं विउवित्ता निग्गन्थि पडिग्गाहेज्जा, ते च निग्गन्धी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं परिहारट्ठाणं अगुग्घाइयं.
SR No.022571
Book TitleKappasuttam
Original Sutra AuthorN/A
AuthorWalther Schubring
PublisherJivraj Chellabhai Doshi
Publication Year1911
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy