SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ४४६. मुसावायं बहिद्धं च, उग्गहं च अजाइयं । सत्थादाणाइं लोगंसि, तं विज्जं परिजाणिया ॥१०॥ ४४७ पलिउंचणं च भयणं च, थंडिलुस्सयणाणि य । धूणाऽऽदाणाइं लोगंसि, तं विज्जं परिजाणिया ॥ ११ ॥ ४४८. धोयणं रयणं चेव, वत्थीकम्म विरेयणं । वमणंजण पलिमंथं, तं विज्जं परिजाणिया ॥ १२ ॥ ४४९. गंध मल्ल सिणाणं च, दंतपक्खालणं तहा । परिग्गहित्थि कम्मं च तं विज्जं परिजाणिया ॥ १३ ॥ ४५०. उद्देसियं कीतगडं, पामिच्चं चेव आहडं । पूर्ति अणेसणिज्जं च तं विज्जं परिजाणिया ॥१४॥ ४५१. आसूणिमक्खिरागं च, गिद्धुवघायकम्मगं । उच्छोलणं च कक्कं च, तं विज्जं परिजाणिया ॥ १५ ॥ ४५२. संपसारी कयकिरिओ, पसिणायतणाणि य । सागारियपिंडं च तं विज्जं परिजाणिया ॥ १६ ॥ ४५३. अट्ठापदं ण सिक्खेज्जा, वेधादीयं च णो वदे । हत्थकम्पं विवादं च तं विज्जं परिजाणिया ॥ १७ ॥ ४५४. पाणहाओ य छत्तं च, णालियं वालवीयणं । परकिरियं अन्नमन्नं च, तं विज्जं परिजाणिया ॥ १८ ॥ ४५५. उच्चारं पासवणं, हरितेसु ण करे मुणी । वियडेण वा वि साहट्टु, णायमेज्ज कयाइ वि ॥१९॥ 118
SR No.022567
Book TitleSutrakritang Skandh 01
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages180
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy