________________
142
नावाचम्मकहाओ [XIII.99पोक्खरिणीओ जाव सरसरपंतियाओ जत्थ णं बहुजणो ण्हाइ य पियइ य पाणियं च संबहइ । तं सेयं खलु मम कल्लं सेणियं रायं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरथिमे दिसीभागे वेन्मारपव्वयस्स अदूरसामंते वत्थुपाढगरोइयंसि भूमिभागसि नंदं पोक्खरिणिं खणावेत्तए त्तिकटु एवं संपेहेइ २ कल्लं जाव पोसहं पारेइ २ हाए कयबलिकम्मे मित्तनाइ जाव संपरिबुडे महत्थं जाव पाहुडं रायारिहं गेण्हइ २ जेणेव सेणिए राया तेणेव उवागच्छइ जाव पाहुडं उबट्टवेइ २ एवं वयासी - इच्छामि गं सामी ! तुम्भेहिं अब्भणुनाए समाणे रायगिहस्स बहिया जाव खणावेत्तए । अहासुहं देवाणुप्पिया । तए णं से नंदे सेणिएणं रखा अब्भणुनाए समाणे हद्वतुढे रायगिहं नगरं मझमझेणं निम्गच्छइ २ वत्थुपाढयरोईयांस भूमिभागसि नंदं पोक्खरणिं खणावेउं पयत्ते यावि होत्था । तए णं सा नंदा पोक्खरणी अणुपुबेणं खम्ममाणा २ पोक्खरणी जाया यावि होत्था चाउकोणा समतीरा अणुपुव्वं सुजायवप्पसीयलजला संच्छन्नपत्तभिसमुणाला बहुउप्पलपउमकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सप॑त्तपुप्फफलकेसरोवया परिहत्थभमंतमत्तछप्पयअणेगसउणगणमिहुणवियरियसदनइयमहुरसरनाइया पासाईया ४। तए णं से नंदे मणियारसेट्ठी नंदाए पोक्खरिणीए चउदिसिं चत्तारि वणसंडे रोवावेइ । तए णं ते वणसंडा अणुपुत्वेणं सारक्खिजमाणा संगोविज्जमाणा संवड्डिजमाणा य वणसंडा जाया किण्हा जाव निउरंबभूया पत्तिया पुफिया जाव उवसोभेमाणा २ चिट्ठति ! तए णं नंदे पुरथिमिल्ले वणसंडे एगं महं चित्तसभं करावेइ २ अणेगखंभसयसनिविलु पासाइयं १ । वत्थ णं बहूणि किण्हाणि य जाव सुकिलाणि य कट्ठकम्माणि य पोत्थकम्माणि य चित्तलेप्पगंथिमवेढिमपूरिमसंघाइमाई उवदंसिज्जमाणाई २ चिट्ठति । तत्थ णं बहूणि आसणाणि य सयणाणि य अत्थुयपञ्चत्थुयाई चिट्ठति । तत्थ णं बहवे नडा य नट्टा य जाव दिन्नभईभत्तवेयणा तालायरकम्मं करेमाणा विहरति । रायगिहविणिग्गओ तत्थ णं बहुजणो तेसु पुव्वत्थेसु आसणसयणेसु संनिसण्णो य संतुयट्टो