SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ द्वितीय-प्रस्तावः श्री चम्पकमाला-चरित्रम अथ द्वितीयः प्रस्तावः प्रारभ्यते अथैकदा प्रस्तावे तत्र नगरे रूपेण मारोपमः श्रीविनिर्जितकुबेरः कश्चिद् गगनधूलिनामा सार्थवाह आगात्। स च प्रशस्तानि महार्हाणि वस्तूनि राशीकृत्य राज्ञ उपायनं ददिवान्। अमुनोपहारेण बभूवांश्च राजा तस्मिन् कमलाकोशाधीशकल्पे प्रसेदिवान्, कृतवांश्च व्यापर्तुमानीतवस्तुजातशुल्कमोचनम्। दत्तवांश्चाऽस्मै निवासाय प्रासादमेकमुत्तमं प्रजेश्वरः। तत्र सौधे सार्थवाहः सुखेन न्यवात्सीत्। तमेकदा निजसदननैकटिकेन पथा राजसभायां याप्ययाने निषद्य यान्तं गवाक्षस्था सा नवपरिणीता राज्ञी प्रेक्षाश्चक्रे। तमुवीक्ष्य सा निजस्वान्ते विचिन्तयितुं लग्राऽहो! असौ राजसम्मानमुपेतोऽस्ति पुमान्, मामके लोचने चकोरे पूर्णपीयूषांशुरिव तर्पयति, मनोऽपि मे 'कैरवमिव नितरामुल्लासयति। वर्णोऽप्यस्य मानिनीमाननिरासदक्षिणोऽतीवकमनीयो वर्णनीयो दरीदृश्यते। सौभाग्यमप्येतस्य लोकोत्तरं विज्ञायते। अद्वितीयं रूपममुष्य पुंसश्चेतोहरमालोकयामि। तषेष पुमान् सर्वासां सीमन्तिनीनां मनसि कथङ्कारमद्भुतं चमत्कारं नोत्पादयेत? अहमुभे लोचने सफले मन्ये, यदद्य परेषामतिदुरापं मारोपमं सौन्दर्यसागरमेनमपश्यताम्। किमधिकेन, या युवतिः सुभगशिरोमणिं महापुरुषममुं नाऽऽलुलोचे, तस्या जनिर्मुधैव गतेति मन्तव्यम्। विलोक्यापि या वधूटी गाढमेनं नालिलिङ्ग, तस्यास्तु जन्मैव वैफल्यमायिष्ट। अत एव, विधे! सत्वरं मां पक्षवतीं विधेहि। यस्मात्क्षिप्रमुड्डीय पुंसोऽस्याङ्के कमलोपमे किलोपविशानि। रे चित्त! प्रसीद, धैर्यमाधेहि, भुजयुगलप्रसारिणी 1. श्वेत कुमुद के समान. 208
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy