SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला-चरित्रम् प्रथम-प्रस्तावः गता तस्थुषी सती हि निश्चयेन वर्षमपि घा=दिनं मनुते। इत्थं तयाऽचिरपरिणीतया कामिन्या प्रार्थितो राजा तस्यै लेखनाद्यशेषसामग्रीमदात्। साप्यन्तरं रागं विनैव बाह्यरागेण राजानमालादयन्ती नितराममोदत। इत्थं क्षोणीपतिस्तां विदग्धवनितां सर्वेच्छितप्रदानेन सन्तर्पितवान्। सापि तदिङ्गितज्ञानदक्षा बाह्योपचारैस्तमानन्दयितुं लग्ना। श्रीसौधर्मबृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिप श्रीराजेन्द्रजगज्जयिष्णुचरणाम्भोजद्वयान्तेसदा । एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे मुदा, जज्ञे चम्पकमालिकीयचरिते प्रस्ताव भाद्यो ह्ययम् ||१|| 1. अच्छ-निर्मल. 207
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy