SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ गुरोर्वडनगरे चातुर्मासनिवासः । मालिनी स्वागता तदनु विहित - यात्रः सद्यतीन्द्रैः समेतो, वडनगरमयासीच्छुद्ध - चारित्र - शाली | पुर- जन - कृतशोभां भूयसीं वीक्षमाणः, सुरव - विविध वाद्यैः प्राविशत्तत्पुरान्तः ॥४२१॥ तदनु सदसि रम्योदार - पीयूषकल्पै रखिल-भविकवृन्दं शुद्ध - धर्मोपदेशैः । सुर - गुरुरिव देवान् बोधिबीजं प्रदाय, - सुखिनमकृत धीमान् सद्गुरुश्चारुकीर्तिः ॥४२२॥ आससाद तत एष विहृत्य, भव्य - राजनगरं सुविशालम् । निज्जिताऽमरपुरं निजलक्ष्म्या, पूत - भूमितल - वासि-जनौघः ॥४२३॥ तत्र सर्व-जन - निम्मित- नाना वाद्य-गीत - रुचिरेण महेन । श्रेष्ठिवृन्द-परिजुष्ट-पदाऽब्जः, प्राविशत्पुरवरं स महीयान् ॥४२४॥ ७५ शार्दूलविक्रीडितम् - नन्देषु -ग्रह- शीतरश्मि (१९५९) विमिते सम्वत्सरे वैक्रमे, डेलोपाश्रय आग्रहेण महता चक्रे चतुर्मासिकाम् । ज्ञानाऽऽशातन-कारिणां जनिजुषां जाजायते श्रावका: !, बुद्धेर्जाड्यमनेकजन्मसु महापापं च निःश्रीकता ॥४२५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy