SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अत्युग्र-रूप-ललनाजन-रम्य-गीतैः, प्रावेशि तत्र नगरे मुनिनायकाऽग्र्यः ॥३४९॥ उपजातिः - मेघागमे बर्हिगणा इवाऽस्मिन्, विवस्वतीवाऽभ्युदिते च कोकाः । प्रामोमुदुस्तत्र समस्त-पौराः, समागते श्रीमति सद्गुरौ हि ॥३५०॥ पञ्चचामरम् - अथाम्बुवाह-निस्वनोपमान-धीर-नादत्तः, सुधर्म-मर्म-बोधिकाः समुज्ज्वला अतिस्फुटाः । भवाटवी-चिर-भ्रमज्जनैक-मार्गदर्शिकाः, समस्त-कर्मबन्धन-च्छिदाऽतितीक्ष्ण-कर्तरीः ॥३५१॥ कषाय-पङ्क-शोषणे विकर्तन-प्रभायिता, __ भवाऽन्धकूप-सम्पतज्जनाऽतिरोधकारिकाः । समिन्धनौघ-मग्निवत्कृताऽघराशिदाहिकाः, सुधायमानदेशना ददौ चरित्रनायकः ॥३५२॥ (युग्मम्) वंशस्थवृत्तम् - सुराः सुधांशोरिव सर्वसज्जनाः, तदाननाऽब्ज-च्युत-सत्कथाऽमृतम् । निपीय कामं परिहर्ष-वारिधौ, न्यमाक्षुरत्यन्तमकल्मषीकृताः ॥३५३॥ ततः समादाय विशेष-भावना प्रभावना-मागत-भक्तिमज्जनाः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy