SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वडनगरे गुरुप्रभावन्महामारीशमनम् । प्रादीदिपच्छासनमार्हतं हि, व्यतीतनच्चाऽऽत्म- विशेष - कीर्तिम् । अबीभवद्धर्म-दृढानशेषान्, सर्वांश्च तत्त्वं समवीविदच्च ॥३४४॥ निर्विघ्न- भूयांसि तपांसि लोकैरचीकरच्चारु- महामहेन । व्यतीतरद्भूरि वसूनि तस्मिन्, महेभ्यवर्गैः शुभनैककार्ये ॥३४५॥ प्रावृण्-निवृत्तावुमतादि-नाना पुरेषु भव्यान् सकलान् सुविज्ञान् । व्याख्यान - पू( पी ) यूषमजस्त्रमेष, वसन्ततिलका सम्पाययन् प्राज्ञतमः स आसीत् ॥ ३४६॥ अत्यादरात् पट्टण- - वासि - संघ वी- हेमचन्द्राऽऽदिमहर्द्धिकानाम् । आयातुमस्मिन्नगरे मुनीश पार्श्वे सुविज्ञप्ति-दलं समागात् ॥३४७॥ अह्नाय तस्मात्कृत - संविहार:, कियत्प्रयाणैर्मुनिराजवर्यः । सर्वैर्यतीन्द्रैः सह मोदमानः, समाययौ पट्टण - पत्तनं सः ॥ ३४८ ॥ गुर्वागसो (मोल्लसित - मानस-पौरलोकैर्नानद्यमान - युगपत्पटहाऽऽदि-वाद्यैः । ६१
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy