SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४६४ ... आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीसूरिमन्त्रस्य जपं पवित्रं, - - प्रारब्धवान् सद्विधियोगशुद्धम् ॥३३३॥ गीतिः - ___ तथा च तपागच्छीय सामाचारीसूरिमन्त्रपट्टम् । आरब्ध तत्र जापे, व्यत्यैषीत् प्रहरद्वयं स नित्यम् ॥३३४॥ (युग्मम्) उपजातिः - सूरीश्वरश्चाऽन्तिमसार्धवर्षाद्, रुजाऽभिभूतः समभूदतीव । तादृक्प्ररुग्णस्थितिवर्तमानो ऽप्येकाग्रचित्तेन जपं व्यधात्सः ॥३३५॥ विहाय निर्वाणदिनं स जापः, सूरीश्वरेणाऽस्खलितो हि जप्तः । स तस्य चारित्रमहाप्रभाव स्तथा तदाध्यात्मिकमोज आसीत् ॥३३६॥ स सार्थसंवत्सरजन्यरोगात्, कदापि न व्याकुलतामगच्छत् । असोढ किन्त्वार्तिमसौ प्रशान्त्या, शरीररोगप्रभवां प्रभूताम् ॥३३७॥ वंशस्थवृत्तम् - स भावयन्नात्मनि शुद्धभावनां, तथा ह्यकार्षीन्निजकर्मनिर्जराम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy