SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४५४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - ‘अष्ट-ग्रह-ग्रह-शशाङ्कमिते सुवर्षे (१९९८), श्रीविक्रमार्कनृपतीन्द्रवराद् गते हि । मासोत्तमे हिममये शुभपौषमासे, आत्मस्थितिस्थिरकरे स्थिरवासरे च ॥२८४॥ लग्ने तुलाधरगृहे रविपुष्ययोगे, मार्तण्डमण्डलविभूषितचापगेहे । कर्कस्थिते हिमकरे निजगेहरूपे, भूमीसुते स्थितवति स्वगृहे 'सुमेषे ॥२८५॥ सोमात्मजे "भृगुसुते मकरस्थिते च, मेषस्थिते "रविसुते ललनाख्यभावे । 'तत्सिंहिकासुतविभूषितसिंहराशी, कुम्भस्थिते शिखिनि मित्रगृहे त्रिकोणे ॥२८६॥ १'युग्मं गते सुरगुरौ च सुपुण्यकाले, सूर्योदयात् प्रविगतासु तदा वरासु । पञ्चाशदिष्टघटिकासु च षड्युतासु, सूरीश्वरः प्रविगतो वरदेवलोकम् ॥२८७॥ १. शनैश्चरदिने । २. धनराशौ । ३. चन्द्रे । ४. मङ्गले । ५. मेषराशौ । ६. बुधे । ७. शुक्रे । ८. शनैश्चरे । ९. सिंहिकासुतो राहुः । १०. केतौ । ११. मिथुनराशिम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy