SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ शिष्यैः निर्यामणा । निरूप्य नाडीं गुरुवर्यदेहे, न्यगादि तेनाऽपि सुकोविदेन । अतीव मन्दाऽस्ति शरीरनाडी, निवेदिका चान्तिमलक्षणानाम् ॥ २७८ ॥ सर्वे मुनीन्द्रा बहुशोकमग्ना, आसँस्तदाऽऽचार्यवरैकभक्ताः । अश्रावयन् पूतनमस्कृतीश्च, 4. तथा पयन्ना 'दिसुपाठमुख्यान् ॥ २७९॥ पश्चाच्चतुर्वादनकस्य रात्रेः, प्रतिक्रमं चेतनशुद्धिहेतुम् । विज्ञा मुनीन्द्राः प्रविधातुकामा स्तत्रोपविष्टा नियमैकनिष्ठाः ॥ २८० ॥ प्रतिक्रमं नित्यविधि विधाय, सूरीन्द्रवर्यस्य समीपमेते । उपाविशंस्तीर्थकरोपदिष्टान्, निशामयन्तो भवदारशब्दान् ॥२८१॥ आचार्यराजा अरिहंतदेव ध्यानैकलीना हि तदा समासन् । श्रीवीर वीरेति पुनः पुनस्ते, उच्चारयन्तः शुभभावनाढ्याः ॥२८२॥ आयुष्यकर्मावलिपूर्णतायां, सूरीश्वरोऽसौ सुसमाधिनिष्ठः । औदारिकं देहमिमं विहाय, निर्वाणभावं समवापदुच्चैः ॥ २८३ ॥ ४५३
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy