SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४४३ श्रावकाणाम् चिन्ता। गीतिः - आणंदजि-कल्याणजि-श्रेष्ठीतिनाम्न्याः श्रेष्ठसंस्थायाः । श्रीभारतभूषाया, मुख्यतमायाः श्रीजैनसंस्थासु ॥२२५॥ अत्रत्यश्चाऽध्यक्षः, श्रीमच्छ्रेष्ठीशहेमचन्द्रसुतः । हरगोवनदासाख्यः, सद्गुरु-सद्धर्म-जिनराजभक्तः ॥२२६॥ उपजातिः - सेवासु सूरीशपदाब्जयोः स, भक्तौ तथैवं मुनिमण्डलस्य । सदैव हर्षेण सुतत्परोऽभूत्, __ स्युः श्रावका भक्तिपरा गुरूणाम् ॥२२७॥ (त्रिभिर्विशेषकम् ।) श्रीसादडीनामपुरीयरम्ये, __वर्षतुवासे भविहर्षदेऽस्मिन् । सन्नीतिभाजो गुरुनीतिसूरेः, पुण्यात्मनां भव्यतमोपदेशात् ॥२२८॥ चित्तोऽदुर्गस्थितवीतराग पुरातनानां किल मन्दिराणाम् । जीर्णोद्धृतौ सम्मिलिताः सहाये, सत्पञ्चत्रिंशच्छतरूप्यका वै ॥२२९॥ (युग्मम्) आचार्यसंदर्शन-वन्दनार्थं, निरूपणार्थं च तदातनीं वै । शारीरिकी सूरिपतेः स्थितिं तां, समागमत् सादडिनामपुर्याम् ॥२३०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy