________________
४४३
श्रावकाणाम् चिन्ता। गीतिः - आणंदजि-कल्याणजि-श्रेष्ठीतिनाम्न्याः श्रेष्ठसंस्थायाः ।
श्रीभारतभूषाया, मुख्यतमायाः श्रीजैनसंस्थासु ॥२२५॥ अत्रत्यश्चाऽध्यक्षः, श्रीमच्छ्रेष्ठीशहेमचन्द्रसुतः ।
हरगोवनदासाख्यः, सद्गुरु-सद्धर्म-जिनराजभक्तः ॥२२६॥ उपजातिः - सेवासु सूरीशपदाब्जयोः स,
भक्तौ तथैवं मुनिमण्डलस्य । सदैव हर्षेण सुतत्परोऽभूत्, __ स्युः श्रावका भक्तिपरा गुरूणाम् ॥२२७॥
(त्रिभिर्विशेषकम् ।) श्रीसादडीनामपुरीयरम्ये,
__वर्षतुवासे भविहर्षदेऽस्मिन् । सन्नीतिभाजो गुरुनीतिसूरेः,
पुण्यात्मनां भव्यतमोपदेशात् ॥२२८॥ चित्तोऽदुर्गस्थितवीतराग
पुरातनानां किल मन्दिराणाम् । जीर्णोद्धृतौ सम्मिलिताः सहाये,
सत्पञ्चत्रिंशच्छतरूप्यका वै ॥२२९॥ (युग्मम्) आचार्यसंदर्शन-वन्दनार्थं,
निरूपणार्थं च तदातनीं वै । शारीरिकी सूरिपतेः स्थितिं तां,
समागमत् सादडिनामपुर्याम् ॥२३०॥