SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ निजश्रमणानाम् भिन्न-भिन्न स्थाने चातुर्मास करणार्थं विभजनम्। ४४१ मालिनी - मनहरविजयाह्वो वर्ण्यपन्यासवर्यो, विशदचरणधर्ता श्रीगणी साधुधुर्यः । चरण-करणसंपद्भूषितः संपदादि विजयपदयुतोऽसौ सद्गुणाढ्य गणीन्द्र ॥२१५॥ उपजाति: - श्रीसुन्दराह्वो विजयान्तरभ्यो, मुनीन्द्रमान्यो गुणसुन्दरश्च । तथा मुनिश्रीभुवनेतिपूर्वो, गुणैर्वरिष्ठो विजयान्तनामा ॥२१६॥ गीतिः - मुनिवरवल्लभविजय. स्तथा चिदानन्दविजयनामाऽन्यः । मुनिसौम्यसोमविजयो, विनयी प्रमोदविजयाभिधेयश्च ॥२१७॥ उपजातिः - दीपादिमो वै विजयान्तसाधु रशोकपूर्वो विजयान्तसंज्ञः । अर्वागुमेदो विजयाभिधश्च, श्रीमज्जयानन्दमुनिप्रकाण्डः ॥२१८॥ (पञ्चभिः कुलकम् ।) वर्षर्तुकाले किल नीतिसूरि ाख्यानजन्यं सुपरिश्रमं हि ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy