SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४३३ चातुर्मासार्थे विमर्षः। तथापि चाऽऽस्माकविहारकार्याद्, दूयेत चेतो यदि युष्मदीयम् । तदा भविद्भिः परिलेखनीय महम्मदावादपुरे तदर्थम् ॥१७३॥ अहम्मदावादपुराधिवासि श्रेष्ठीश्वराश्चेद्यदि युष्मदीयम् । अङ्गीकरिष्यन्ति वचः प्रमाणं, तदा चतुर्मास इहाऽस्मदिष्टः ॥१७४॥ संघस्य मुख्या गुरुवर्यवाक्य ममंसताऽतीव सुयुक्तियुक्तम् । ततोऽलिखन् राजपुरे सुपत्रं, श्राद्धोत्तमानामुपरीत्थमेते ॥१७५॥ सूरीश्वराणां सुचरित्रभाजां, वर्षतुवासं खलु संविधातुम् । संमिल्य संघेन ततोऽनुमत्य, सुनिश्चितं सादडिनामपुर्याम् ॥१७६॥ अन्यच्च सूरीश्वरपुण्यदेहो, दौर्बल्यभाग् रोगपरीतवाश्च । अतो विनेतुं भवदाग्रहोऽयं, विचारपूर्वं परिवर्तनीयः ॥१७७॥ गन्तुं न दास्याम इतश्च पूज्यान्, अहम्मदावादपुराय सूरीन् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy