SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४३२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आचार्यवर्यस्य विहारजन्यः, . __ श्रमः शरीरार्तिनिपीडितस्य ॥१६७॥ शोभास्पदो नो नहि भासते स, यतो महापुण्यसुयोगतोऽयम् । प्रभावशाली सुचरित्रपात्र माचार्यवर्योऽत्र पुरे समागात् ॥१६८॥ (युग्मम्) ततः सुशीलान्वितसाधुजुष्टा, अस्माभिराचार्यवराः स्वकीये । पुरेऽत्र वर्ष निवासहेतोः, संप्रार्थनीया अतिनम्रवाग्भिः ॥१६९॥ इत्थं विनिश्चित्य यमीन्द्रपार्श्वे, श्रीसंघमुख्याः समयुस्तदानीम् । संप्रार्थयन्ताऽऽग्रहपूर्वमेनं, वर्षतुवासाय पुरे स्वकीये ॥१७०॥ अवोचताचार्यवरेण्य इत्थं, सुकोमलैस्तोषकरैर्वचोभिः । एतच्चतुर्मासनिवासहेतो र्बद्धोऽस्मि पूर्वं वचनप्रदानैः ॥१७१॥ एकत्र वर्षर्तुनिवासकार्य, स्वीकृत्य चाऽन्यत्र पुनस्तदर्थम् । अङ्गीकृतिः साधुवरैर्न कार्या, न निश्चयोल्लङ्घनमर्हणीयम् ॥१७२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy