SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३५० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् स्वीयाऽन्याऽशेषशास्त्राऽधिकतरविदुषः शासनाम्भोजभानो जैनाचार्यप्रभाविक्षितितलपवितुः सर्वजीवोपकर्तुः ॥८९७॥ पृथ्वीच्छन्दः - दिवाकरसमुज्ज्वलद्-विजयनीतिसूरीशितू, रसाऽग्निगुणधारका-ऽमलतनोर्महायोगिनः । स्वभक्तजनतारणे जगदपारपाथोनिधे र्गतस्य दृढपोततामखिललोकमान्यप्रभोः ॥८९८॥ वैतालीयम् - शशि-नव-निधि-भूमिवत्सरा ऽवधिक-जीवनचरित्रमुज्ज्वलम् । जन्मतः सुचारुवृत्तकै भू-ग्रह-नन्दधरामितेऽब्दके (१९९१) ॥८९९॥ इन्द्रवज्रा - पन्न्यास-कल्याणमुनेस्तदीय शिष्यस्य भाषामयलेखमात्रम् । आश्रित्य तेनैव विपश्चिता च, नुन्नेन नानाकमनीयवृत्तैः ॥९००॥ वैतालीयम् - पादलिप्तपत्तने मया, व्याकरणतीर्थ-भूषणेन वै । मैथिलेन शास्त्रिणा मुदा, व्रजनाथाऽभिधधीमता कृतम् ॥९०१॥ (पञ्चभिः कुलकम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy