SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३४२ . आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उदेपुरस्योपपुरं त्विदानी माहेडनामाऽस्ति पुरं प्रसिद्धम् । यस्मिंश्च मेवाडधराधिपाना मासीद्धि मुख्या निजराजधानी ॥८५७॥ तथा च यत्रोपपुरे पुराणे, पूर्वोक्तनाम्नि (?) धनि-धर्मियुक्ते । मेवाडभूमीपतिराणकेन, सुशौर्यभाजा मनुजेश्वरेण ॥८५८॥ सदा प्रभातस्मरणीयनाम्ने, तपस्विशस्याय तपाबिरूदम् । ददे जगत्पूज्यतमाय वित्तं, श्रीमज्जगच्चन्द्रमुनीश्वराय ॥८५९॥ (युग्मम्) सन्मार्गशीर्षाऽभिधमासकस्य, शुक्लाह्वपक्षस्य तिथौ च षष्ठयाम् । पूर्वोक्तसूरीशधुरन्धराणां, सुभव्यबिम्बस्य शुभा प्रतिष्ठा ॥८६०॥ तीर्थोद्धृतौ सन्ततसोद्यमानां, श्रीनीतिसूरीश्वरधर्मपानाम् । गुरूत्तमानां वरदैः कराब्जै विधापिता पौरवरैः सुभावैः ॥८६१॥ (युग्मम्) तथा तदाहेडपुरे वरेण्ये, ध्वजासमारोहमहोत्सवोऽभूत् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy