SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३४० उपजाति: - वंशस्थवृत्तम् - उपजाति: एवं यथाशक्ति जपोपवासान्, धर्मक्रियायुग्नियमान् यमाँश्च । चतुर्विधाः संघजना विधाय, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् व्यधुः स्वकर्णौघा वि) निर्जरां ते ॥८४७ ॥ सदश्चयुङ्माससुशुक्लपक्षके, तिथेर्दशम्याः शुभवासराद् धनी । लुनावतोपाह्वककेसरीमलः, शुभोपधानोद्वहनं ह्यकारयत् ॥८४८॥ तदीयसत्कुङ्कमपत्रिकाः शुभा, औदार्यवृत्त्या सुधिया तदा मुदा । श्वेताम्बर श्रीजिनमूर्तिपूजक श्रीसंघनाम्ना धनिना विलेखिताः ॥८४९ ॥ तत्रोपधानोद्वहनक्रियायां, तपस्विनां धर्म्यतपः पराणाम् । सेवाभरो वर्ण्यतमः समासीत्, श्रेयः प्रवृत्तान् सकला भजन्ते ॥८५० ॥ चुतः - ख- नन्दैकमिते सुवर्षे (१९०४), पुरोपधानोद्वहनं बभूव । ततः परं तन्नगरे वरेण्ये, अद्यापि नाऽभूदुपधानकार्यम् ॥८५१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy