SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३३४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् किञ्चाऽपि दुर्गोपरि मन्दिराणि, छिन्नाऽल्पभागानि जिनेश्वराणाम् । बिम्बैविहीनान्यतिप्राक्तनानि, सन्तीह सत्पञ्चदशाङ्ककानि ॥८१७॥ वसन्ततिलका - श्रीमन्नृपाधिवसतिप्रथितोच्चहर्म्य प्राकारसारसविधेऽस्ति जिनालयं च । श्रीसातवीशिवरदेवरिनामवित्तं, पञ्चाशता द्विकयुता वरमन्दिरैर्युक् ॥८१८॥ शार्दूलविक्रीडितम् - श्रीमत्तज्जिनमन्दिरे हि विदिता मूर्तिप्रतिष्ठा पुरा, विद्वच्छीहरिभद्रसूरिकरिणां हस्तैर्बभूवोत्तमा । आचार्या अपि सर्वशास्त्रविबुधास्ते विश्वविद्वन्मता श्चित्तोडाऽभिधदुर्गवासविदिता लोके बभूवुः श्रुताः ॥८१९॥ उपजातिः - किञ्चाऽपि तीर्थाधिपतिप्रसिद्ध श्रीसिद्धशैलोपरि ह्यन्तिमा सा । सप्ता-ऽष्ट-भूतैकमिताङ्कवर्षे (१५८७), तीर्थोद्धृतिर्येन कृता यथार्था ॥८२०॥ स श्रेष्ठिवर्यो बहुपुण्यशाली, श्रीमत्सु मुख्यः करमादिशाहः । चित्तोडदुर्गे प्रबभूव चेत्थम्, ऐतिह्यलेखे बहुधा प्रसिद्धम् ॥८२१॥ (युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy