SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - श्रीपौषमासस्य सिते सुपक्षे, "सुपञ्चमीपूर्णतिथौ सुलग्ने । आचार्यवर्यस्य पुरप्रवेश स्तत्रत्यसंधैः कृत उत्सवौघेः ॥७५८॥ शार्दूलविक्रीडितम् - अत्र श्रीमहुधानिवासविदितं सच्छावकालङ्कति, श्रीमच्चंपकलालनामवणिजं सद्भावनाभावितम् । उद्यच्छ्रीरुदयादिनामनगरे श्रीसं( रे संघप्रणीतोत्सवं, माघस्याऽसितपक्षदिक्तिथिदिने सूरीश्वरोऽदीक्षयत् ॥७५९॥ उपजातिः - कृत्वा तदैतन्नवदीक्षितस्य, - चन्द्रोदयाय्यं विजयाभिधानम् । आचार्यवर्याः समकार्परेनं, श्रीसुन्दरादेर्विजयस्य शिष्यम् ॥७६०॥ स्थितिं च मासद्वयमत्र कृत्वा, विहर्तुमैच्छन्मुनिराजराजः । आचार्यवर्यस्य विचार आसीत्, श्रीमन्महीयोमरुभूविहारे ॥७६१॥ मालिनी - अपि तु जिनपभक्तैः प्रार्थितः सूरिराज, उदयपुरनिवासिश्रावकश्रेष्ठसंधैः । १. इदं सम्यग्न प्रतिभाति, एवमग्रेऽप्यनेकस्थलेषु ज्ञेयम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy