SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ प्रांतिजादिग्रामाः पवित्रिताः । उपजाति: आनन्दपूर्वं विजयान्तवित्तं, कृत्वाऽभिधानं नवदीक्षितस्य । दत्त्वोपदेशं स्वचरित्रगुप्त्यै, स्वकीयशिष्यं व्यदधुर्मुनीन्द्राः ॥७५३ ॥ प्रांतीजसद्ग्रामवराद् विहृत्य, द्रुतविलम्बितम् - 'रूपाल-टींटोइ' सुविश्रुतायाम् । तथाऽपरग्रामसमूहभूमौ, श्रीसूरिसूर्या व्यहरन् समन्तात् ॥७५४॥ स गतवान् प्रभुकेसरियाऽभिधे, जगति तीर्थवरे वरसंयमी । वृषभलाञ्छनकेसरियाप्रभो रनुपमां प्रतिमां समवन्दत ॥७५५॥ उदयपूर्नगराऽभिनिवासिभि र्जिनपशासनसम्मतसंघकैः ॥ विजयनीतिमुनीशवरस्तदा, स्वनगराऽऽगमनाय निमन्त्रितः ॥७५६॥ अथ मुनीश्वर आत्मगणैः सह, जिनपशासन वृद्धविधित्सया । उदयपूर्नगरस्थजनाऽर्थनां, हृदि विधृत्य तदीयपुरेऽगमत् ॥७५७॥ ३२१
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy