________________
३०३
राधनपूर आगमनम् । सकलशिष्यसमूहसमन्ततः,
परिवृतो गणनातिगनागरैः । सुखविहारविहारकरोऽभवत्,
नगरराधनपूर्गमनाय सः ॥६६३॥ (युग्मम्) शार्दूलविक्रीडितम् - श्रीमद् राधनपूनिवासिपुरुषैः सौजन्यभक्ति( क्त्या )युतै
जैनाचार्यधुरन्धरस्य महतः श्रीनीतिसूरेस्तदा । नानावाद्यपुरस्सरैः सुकृतिभिर्गीतादिसन्मङ्गलै
स्तीर्थोद्धारकरस्य भावसहितोऽकारि प्रवेशोत्सवः ॥६६४॥ वसन्ततिलका -
युग्म-ग्रह-ग्रहमहीप्रमितेऽब्दकेऽस्मिन् (१९९२),
___ श्रीविक्रमार्कनृपतेः प्रविवर्तमाने । वैशाखशुक्लदशमीशुभवासरे हि,
चारित्रपात्र-समतायुतशिष्यरत्नम् ॥६६५॥ श्रीसंघमान्यमुनिराजवरं सुशीलं,
श्रीसंपदादिविजयं गणिनं गुणाढ्यम् । सम्यक्त्वतत्त्वविदुरं भिदुरं भवार्तेः,
श्रीमङ्गलादिविजयं विदुषा च वण्यम् ॥६६६ वंशस्थवृत्तम् - चतुर्विधश्रीयुतसंघसन्निधौ,
चतुर्विधप्रौढकषायकाषिणोः । सम्यक्त्वतत्त्वागमसारवेदिनोः,
स्वकीयशिष्योत्तमयोस्तयोस्तदा ॥६६७॥