SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३०३ राधनपूर आगमनम् । सकलशिष्यसमूहसमन्ततः, परिवृतो गणनातिगनागरैः । सुखविहारविहारकरोऽभवत्, नगरराधनपूर्गमनाय सः ॥६६३॥ (युग्मम्) शार्दूलविक्रीडितम् - श्रीमद् राधनपूनिवासिपुरुषैः सौजन्यभक्ति( क्त्या )युतै जैनाचार्यधुरन्धरस्य महतः श्रीनीतिसूरेस्तदा । नानावाद्यपुरस्सरैः सुकृतिभिर्गीतादिसन्मङ्गलै स्तीर्थोद्धारकरस्य भावसहितोऽकारि प्रवेशोत्सवः ॥६६४॥ वसन्ततिलका - युग्म-ग्रह-ग्रहमहीप्रमितेऽब्दकेऽस्मिन् (१९९२), ___ श्रीविक्रमार्कनृपतेः प्रविवर्तमाने । वैशाखशुक्लदशमीशुभवासरे हि, चारित्रपात्र-समतायुतशिष्यरत्नम् ॥६६५॥ श्रीसंघमान्यमुनिराजवरं सुशीलं, श्रीसंपदादिविजयं गणिनं गुणाढ्यम् । सम्यक्त्वतत्त्वविदुरं भिदुरं भवार्तेः, श्रीमङ्गलादिविजयं विदुषा च वण्यम् ॥६६६ वंशस्थवृत्तम् - चतुर्विधश्रीयुतसंघसन्निधौ, चतुर्विधप्रौढकषायकाषिणोः । सम्यक्त्वतत्त्वागमसारवेदिनोः, स्वकीयशिष्योत्तमयोस्तयोस्तदा ॥६६७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy