SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तस्य स्वसा श्रीमथुरीतिनाम्नी, वैराग्यरङ्गोदयतस्तदानीम् । श्रीनीतिसूरीश्वरसूरिसूर्या च्चारित्रवित्तात् स्वगुरूत्तमाच्च ॥६५८॥ महाप्रभावौधविराजमानात्, तदुत्तमश्लाघ्यकराम्बुजात् सा । दीक्षा ग्रहीतुं निजकर्म हन्तुमैच्छत्तदाऽऽत्मीयहिते स्वचित्ते ॥६५९॥ (त्रिभिर्विशेषकम्) ततः सुरम्यो रतिलालनामा, स प्रेमचन्द्रात्मजसौम्यधामा । श्रीराधनादि( ? )पुरतो निरीय, शकेश्वरे तीर्थवरे तदागात् ॥६६०॥ विनम्य सूरीश्वरपूज्यपादान्, न्यवेदयत् स्वीयपुरागमाय । तथैव तत्रत्यसमस्तसंघो, गुरूत्तमं प्रार्थयत प्रसिद्धम् ॥६६१॥ (युग्मम्) द्रुतविलम्बितम् - विजयनीतिमुनीन्द्रगणाग्रणीः, सकलशास्त्रविशारदपारदः । जिनमते सुरतो जनतास्तुतः, रसिकराधनपूर्भविनां हिते ॥६६२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy