SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अहमदाबादे उपधान - मालापरिधापनादि । उपजाति: - इहत्य-रूपासुरचन्दपोलवासी छगन्लालमहेभ्यसूनुः । वाडीयुतो लाल उदारभावा दिहोपधानं तप आररम्भत् ॥५२४॥ व्यैदत्र लोकप्रमितं सहस्त्रं, मुद्राः सुधर्मा परमोत्सहिष्णुः । अभूतपूर्वं परमोत्सवं स, चकार मालापरिधापनीयम् ॥५२५ ॥ मार्गे च शुक्ले कतिथौ प्रकाशमुनेश्च दीक्षां बृहतीं प्रदाय । चकार विद्याविजयस्य साधो रन्तेसदं तं मतिमन्तमेषः ॥५२६ ॥ महाद्युपाध्यायपदोपयुक्त दयाऽभिधानो मतिमान् सुविद्वान् । पन्यासभाग् दानविजिद्विपश्चित्, पन्यासयुक् श्रीतिलको मुनिश्च ॥५२७॥ पन्यास - मुक्तिर्विजयोऽतिधीरः, पन्यास- कल्याणमुनिः प्रविद्वान् । गणी च सम्पद्विजयो मुनिश्चे त्याद्याः सुशिष्या इह पार्श्व आसन् ॥ ५२८ ॥ २७७ ( युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy