SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - तद्देशनां पौरजना निपीय, सुधोपमां धर्ममयीं सुरम्याम् । श्रवःसुखां दुष्कृतराशिही, सुदुर्वचां कामपि तृप्तिमीयुः ॥५१९॥ ततोऽमदावादमवाप सूरिः, संघाऽऽग्रहाद्वार्षिकसन्निवासम् । चक्राण आचार्यगणाऽग्रगण्यो, निध्यष्ट-नन्द-क्षितिविक्रमाऽब्दे (१९८९) ॥५२०॥ गीतिः - उत्तराध्ययनसूत्रं, शान्तिसूरिकृत-टीकया सहितं च । वाचयाञ्चकार तत्र, श्रीमान् विजयनीतिसूरिराचार्यः ॥५२१॥ वसन्ततिलाक - आबाल-वृद्धनगरीजनता समुत्का, श्रोतुं समागतवती प्रतिवासरं तत् । स्वीचक्रिरे व्रतमनेकजनाश्च प्रत्या ख्यानाऽऽदिकं जगृहिरे बहवश्च भव्याः ॥५२२॥ सूरीश्वरस्य गुरुबन्धुरमुष्य विद्वान्, गम्भीरनाममुनिवर्य उदारबुद्धिः । देहं विहाय गतवांस्त्रिदिवं तदर्थ मष्टाह्निकं परममुत्सवमत्र चक्रे ॥५२३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy