SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २६३ अर्बुदानेरुपरिदेलवाडा तीर्थयात्रा । सन्तस्थिवान्मासमिहैकमेष, शुभस्य साधोर्ब्रहतीं च दीक्षाम् । प्रदत्तवान् पौरजनानशेषा नुपादिशच्छ्रावकशुद्धधर्मान् ॥४४६॥ सूरीश्वरस्याऽस्य विशेष-धर्मो__पदेशमाकर्ण्य जनाश्च सर्वे । सम्यक्त्वद्याढय समवापुरेते, ___ स्वधर्मनिष्ठामचलां प्रचक्रुः ॥४४७॥ इतो ययौ सूरिवरो हि जावा लपत्तनं तत्र समस्तपौराः । महामहैरेनमवीविशश्च, सुसञ्जितं सौवपुरं प्रहर्षात् ॥४४८॥ संघाऽऽग्रहात्प्रावृषि सन्निवस्तुं, तत्रैष निश्चित्य महोग्रतेजाः । पाडी समागात्पुरवासिभिश्च, प्रावेशि बेण्डादिक-वाद्यनादैः ॥४४९॥ धर्माऽमृतं तत्र जनांश्च भव्यान्, सम्पाय( य नार्हत-धर्मतत्त्वम् । प्रवेदयन्नेष कियदिनानि, सुखेन तस्थौ मुनिराजवर्यः ॥४५०॥ विहृत्य तस्माद्बलदूटमागात्, संघः प्रवेशोत्सवमद्वितीयम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy