SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अत्याग्रहात्तत्र समाजगाम, चरित्रनेता विहरन्नितश्च ॥४४०॥ समध्यवात्सीदिह मासयुग्मं, प्रावाजयद्विक्रमपत्तनस्थम् । पुमांसमेकं विनयेतिसंज्ञां, धृत्वा स्वशिष्यं कृतवांस्तमेषः ॥४४१॥ इतो यियासुर्मरुदेशमेष, पुरं मशाणाऽभिधमाजगाम । तत्राऽमदावादपुरीयमेकं सन्दीक्ष्य तन्नाम सुभेति चक्रे ॥४४२॥ विहृत्य तस्मादयमैच्च तार ङ्गाजि सुतीर्थं सह शिष्यवर्गः। विधाय यात्रां गतवान् कुमारि याजीति नाम्ना प्रथितं च तीर्थम् ॥४४३॥ ततोऽर्बुदाऽनेरुपरिस्थ-देल वाडाऽभिधानं रमणीयतीर्थम् । समेत्य तीर्थङ्करमादिनाथं, ददर्श भक्त्या परया च सूरिः ॥४४४॥ ततः सिरोही-नगरीमियाय, पौरेश्च बेण्डाऽऽदिकवाद्यनादैः । सीमन्तिनी-यूथ-सुचारुगीतैः प्रावेशि रम्ये नगरे स एषः ॥४४५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy