SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् शार्दूलविक्रीडितम् राजादेः समुपागतश्च नगरात् संघो महांस्तत्पतेराचार्यौः परिधापिता सुरुचिरा सत्तीर्थमाला मुदा । चातुर्मास्यकृते च तेन बहुधा व्यज्ञापि सूरीश्वरो, लूवाराऽभिध- पोल-वासिसकलैरिभ्यैरपि प्रार्थितः ॥ ४०८ ॥ २५६ वसन्ततिलका प्रस्थाय रैवतगिरेस्तत एष सूरिः, संप्राप राजनगरं सह शिष्यवर्गैः । बेण्डाऽऽनकाऽऽदि - विविधोज्ज्वल- तूर्यनादैः, सत्कामिनी - ललित-गीत - रवैश्च सत्रा ॥ ४०९॥ आगत्य सम्मुखममुष्य समस्तपौराः, श्रीमद्गुरोः सविधिवन्दनमाविधाय । प्रावेशयन्नगरमेनमयञ्च तत्र, लूवार - पोल - सदुपाश्रयमध्यतिष्ठत् ॥४१०॥ - पञ्चाशकं परमपावनसूत्रमत्र, व्याख्यातवान् सदसि मेघ - गभीर - नादैः । श्राद्धाऽऽदिपौरजनता ह्यमितोत्सुका त च्छ्रोतुं समागतवती सुगुरोरपूर्वम् ॥४११ ॥ मन्दाक्रान्ता योगोद्वाहं कतिमुनिवरैः कारयामासिवान् सः, द्वाभ्यां ताभ्यामपि भगवतीसूत्रयोगोद्वहञ्च । चातुर्मास्ये सकलजनताऽऽह्लादिताऽत्यन्तमासीत्, धर्मोद्योतः परममभवत्स्वामिवात्सल्यताऽऽदिः ॥४१२ ॥ ( युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy