SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २५५ राधनपुरे चातुर्मासः । तदनु रैवताद्रौ महोत्सवः प्रतिष्ठा । उपजातिः - तस्मात्पुनः सूरिवरः समागात्, श्रीमत्पुरं राधनपूर्वकं सः । विहृत्य शङ्केश्वरतीर्थयात्रां, विधाय जूनागढमाजगाम ॥४०३॥ इन्द्रवज्रा - सत्तीर्थ-रेमन्त-धराधरोप रिष्टात्समुद्धारित-चैत्यकस्य । बाणाऽष्ट-नन्द-क्षितिवत्सरीय मार्गेऽसिते भोगितिथौ प्रतिष्ठाम ॥४०४॥ उपजातिः - चरित्रनेता समचीकरच्छी मान्नीतिसूरीश्वर ईड्यवर्यः । अपूर्व आष्टाहिक-दर्शनीय ___ महोत्सवोऽभूदिह रैवताऽद्रौ ॥४०५॥ (युग्मम्) अष्टोत्तर-स्नात्रमबोभुवीच्च स्वधर्मि-वात्सल्यमपि प्रशस्तम् । प्रभावना श्रीफल-मोदकाऽऽदे __रकारि नित्यं बहुभावतश्च ॥४०६॥ तद्राजकीया अपि नेतृवर्गा, ___मन्त्र्यादिका आगुरिहोत्सवे हि । आलोक्य चारूत्सवमर्हणीयाऽऽ चार्योपदेशैस्तुतुषुश्च भूरि ॥४०७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy