SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ जेतपूरे चतुर्मास: उपधानं च । समस्त-पौरः पटहाऽऽदिनादैः, नितम्बिनी - वृन्द- सुगीत - रावैः । । प्रवेशयामास पुरं समेत माचार्यवर्यं सह शिष्यवृन्दै ॥ ३८२॥ ( युग्मम् ) स देशनामेष ददौ सभायां, मेघाऽऽरवाऽऽडम्बरजिद्रवेण । सुधोपमां श्रावकवृन्द-चित्त चकोर - चान्द्रीमघतापहर्त्रीम् ॥३८३॥ श्रीसंघ - बह्वाग्रहतश्चतुर्मा सीमत्र सूरिः सह भूरिशिष्यैः । समध्यवात्सीदुपधानमेष, कारापयामास महामहेन ॥ ३८४॥ अन्ते च मालापरिधापनार्थ माष्टाहिक श्चारु- महामहश्च । बभूव तस्मिन् पुरुषाः स्त्रियश्च, समाययुः स्थानकः वासिनोऽपि ॥ ३८५ ॥ धर्मोन्नतिस्त्वित्थमतिप्रशस्या, बभूव तत्राऽखिलजीवरक्षा । प्रावर्ति नानाविधसत्तपांसि, चक्रुश्च लोका अतिभाववृद्धया ॥ ३८६ ॥ व्याख्यातवानेष विपाकसूत्रं, जैनास्तदन्ये कति लुम्पकाश्च । शुश्रूषया तस्य सदैव सूत्काः, २५१ समाययुः संसदि देशनायाम् ॥३८७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy