SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ कच्छ भद्रेश्वरतीर्थयात्रा ससंघेन । उपजातिः श्रीरैवताऽद्रि-भववारक- तीर्थ-कच्छभद्रेश्वराऽऽदि-कति-पावन - तीर्थहेतोः ॥३७०॥ भूरिव्ययेन निरजीगमदुच्चसंघं, तत्रैतुमत्र सविधे सुगुरोः समागात् । विज्ञप्तिपूर्णसुदलं तत एव तूर्णं, चक्रे विहारमित एष सशिष्य - सूरिः ॥ ३७१॥ संघः स पट्टणपुराच्चलितः क्रमेण, शङ्खेश्वरं परमतीर्थमुपाजगाम । शिष्योपशिष्यनिकरैः परिषेविताऽङ्घ्रिः, सूरीश्वरोऽपि समुपागतवांश्च तत्र ॥ ३७२ ॥ तत्तीर्थमालां परिधाप्य तत्र, गोपालदासेत्यभिधानकस्य । श्रीमच्छ्गन्लालसुनन्दनस्य, खेरालु - निष्काशित-संघनेतुः ॥३७३॥ श्रीमानसाविभ्य-नगीनदास श्रीकच्छ-भद्रेश्वर-संघसार्धम् । चचाल शिष्यादिभिरिद्धतेजाः, क्रमेण भद्रेश्वरमाजगाम ॥ ३७४ ॥ ( युग्मम् ) तत्राऽऽगतः संघ उदार - भक्त्या, तत्तीर्थयात्रां विधिवद्विधाय । समस्त - संघस्त्विह कच्छदेशे, तत्पञ्चतीर्थी महतीं प्रचक्रे ॥ ३७५॥ २४९ ( युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy