SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २३२ बेण्डाऽऽदिनानाविध-तूर्यघोषैः, सुश्राविका - यूथ - सुमिष्ट- गीतैः ॥ २७९॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् विधाय साम्मुख्यममुष्य रम्यं, सुसज्जितं तोरण- बन्धनाऽऽद्यैः । प्रवेशयामासुरतिप्रहृष्टाः, पुरं विशालं जयनादपूर्वम् ॥ २८०॥ ( युग्मम् ) तद्देशनामाङ्गलिकीमपूर्वी, संसार- दुःखाऽनल-वारिधाराम् । आकर्ण्य सर्वेऽधिक- भव्यजीवा, निःसीममानन्दमपत्सतै( मवापुरे )वम् ॥२८१॥ श्रेष्ठी चुनीलाल- खुशालचन्दश्चक्रे समुद्यापनहेतुकं हि । आष्टाहिकं चारुमहामहं स, वसूत्तर- स्नात्र - समर्चनञ्च ॥ २८२॥ श्रीस्वामिवात्सल्यमतिप्रशस्यं, व्यधत्त भूरिद्रविण - व्ययेन । लुवारपोलीय उपाश्रयेऽसा वाचार्य-वर्यः समवस्थितैषः ॥ २८३ ॥ तदग्र्य- सच्छ्रेष्ठिजनाऽऽग्रहेण, बेण्डाऽऽदिवाद्येषु भृशं नदत्सु । उद्यापनाऽनन्तरमेष सूरि र्डेलाऽभिधोपाश्रयमाजगाम ॥ २८४ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy