SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ चरित्रनेतुरुदेशेन जिर्णदूर्गे जीर्णचैत्योद्धाराः । सुमुद्रितैश्चारुभिर्दलैः, उपजाति: रैवत- गिरि - जिन-मन्दिरोद्धतेः ॥ २६३ ॥ सच्छ्रेष्ठि- गोविन्द- खुशालनामा, कायेन वित्तेन गिरा च भूरि (रिम्) । / सहायतां सर्वजन - प्रशस्यां, चकार धीमान् परमाऽऽर्हतोऽस्मिन् ॥२६४॥ औपच्छन्दसिकम् - वसन्ततिलका एडन- नगरीय - सर्वसंघो, द्विदश सहस्त्रं प्रेषयाञ्चकार । मुद्राः प्रथमं हि तैश्च वितैः, कार्यारम्भं कारयाम्बभूव ॥२६५॥ कोचीन - वासि - बहुकीर्तिक - धर्मनिष्ठ श्रीजीवराज - धनजीत्यभिधानकेभ्यः । मुद्र ददौ दशसहस्त्रमुदारचेता, अद्याऽवधीत्थमिषुलक्षमुपैच्च सार्धम् ॥२६६॥ प्रायः सनेममिह लक्षमपेक्ष्यते च, तावद्भिरेव भविता परिपूर्णताऽस्य । तद्दानवीर - जिनशासन-दीप्तिकारी, तत्तीर्थरागि- जनता नियतं प्रदाता ॥ २६७॥ एतद्गरिष्ठ- शुभकार्य-चिकीर्षया सावेतच्चरित्र - वरनायक - नीतिसूरिः । २२९
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy