________________
रश
रैवताचलयात्रा जीर्णोद्धारायसंकल्पः । उपजाति: - व्यतीत्य घस्त्रान् कियतश्च तत्र,
चरित्रनेता सह शिष्यवगैः । आरूढवान् रैवत-पर्वतोप
रिष्टाच्च यात्रार्थमुदारभावः ॥२२१॥ कृत्वाऽर्हतां दर्शनमीडयित्वा, ।
पुनः पुनस्तत्प्रणतिं विधाय । दिव्यानि चैत्यानि च संविलोक्य,
व्यचिन्तयच्चेतसि सूरिराजः ॥२२२॥ महाकृती कोऽपि पुमान् पुराऽत्र,
भूरिव्ययैरीदृश-मन्दिराणि । निर्माप्य लक्ष्मीमुपयुक्तवान् हि,
संलब्धवानव्यय-सद्यशश्च ॥२२३॥ तदीयरक्षाऽद्यतनीयस:
नैरवश्यं सततं विधेया । अत्यन्त-जीर्णीभवदेतदीय
समुद्धृतिं चेदधुना न कुर्यात् ॥२२४॥ श्रद्धालुकः कश्चन इभ्यवर्य
__स्ताशु नश्येदसकौ सुतार्थः ।। चिरन्तनस्तन्मयकैतदर्थ
मरं विधेयः खलु कोऽपि यत्नः ॥२२५॥ (युग्मम्) सन्तिष्ठमानस्य सुखेन तत्र,...
समस्त-वेरावल-सङ्घकीयम् ।