SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ रश रैवताचलयात्रा जीर्णोद्धारायसंकल्पः । उपजाति: - व्यतीत्य घस्त्रान् कियतश्च तत्र, चरित्रनेता सह शिष्यवगैः । आरूढवान् रैवत-पर्वतोप रिष्टाच्च यात्रार्थमुदारभावः ॥२२१॥ कृत्वाऽर्हतां दर्शनमीडयित्वा, । पुनः पुनस्तत्प्रणतिं विधाय । दिव्यानि चैत्यानि च संविलोक्य, व्यचिन्तयच्चेतसि सूरिराजः ॥२२२॥ महाकृती कोऽपि पुमान् पुराऽत्र, भूरिव्ययैरीदृश-मन्दिराणि । निर्माप्य लक्ष्मीमुपयुक्तवान् हि, संलब्धवानव्यय-सद्यशश्च ॥२२३॥ तदीयरक्षाऽद्यतनीयस: नैरवश्यं सततं विधेया । अत्यन्त-जीर्णीभवदेतदीय समुद्धृतिं चेदधुना न कुर्यात् ॥२२४॥ श्रद्धालुकः कश्चन इभ्यवर्य __स्ताशु नश्येदसकौ सुतार्थः ।। चिरन्तनस्तन्मयकैतदर्थ मरं विधेयः खलु कोऽपि यत्नः ॥२२५॥ (युग्मम्) सन्तिष्ठमानस्य सुखेन तत्र,... समस्त-वेरावल-सङ्घकीयम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy