SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ राधनपुरं आगमनम् । स्वागता व्यज्ञापयच्च तमसौ करुणानिधे ! त्वमायाहि मत्पुरमितश्चपलं चलित्वा । मामाशु पाहि गृहवास - हुताऽशनेन, तस्याऽऽग्रहेण महता प्रविहृत्य तस्मा दह्नाय चाणसपुरान्मुनि-मौलि-रत्नम् । ऊर्वी पुनन् भविक-भूरिजनांश्च मार्गे, धर्मोपदेश - सुधया बहुधोपकुर्वन् ॥७७॥ दन्दह्यमानमनिशं लघु देहि दीक्षाम् ॥७६॥ आजगाम कति - शिष्य - सुजुष्टो, राधनाऽऽदिपुरमुद्गत- शोभम् । नागर- प्रकृत- चारुमहेन, वसन्ततिलका श्रावका इह वसन्ति समृद्धा:, शुद्ध-देव-गुरु- धर्म - सुनिष्ठाः । शासनोन्नतिकरा बहुविज्ञा, द्वादश-व्रत-धरा गुणवन्तः ॥ ७९ ॥ - प्राविशच्च नगरं शुभकाले ॥७८॥ ( युग्मम् ) अस्मिन् पुरेऽभवदमुष्य चरित्रनेतुः, श्रीमान् पितामह उदार - यशा गुरुः सः । पंन्यास - रत्नविजयो मुनिपुङ्गवोऽपि, डेलाऽभिधान - सदुपाश्रय-पट्टनेता ॥८०॥ १९५
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy