SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रावकाश्च कर्मठाः समे, . ........ धर्माऽऽराधन उत्सहिष्णवः । भद्देवा पार्श्वनाथजित् चैत्यमेकमिह वर्तते महत् ॥७१॥ वसन्ततिलका - सानन्दमत्र गुण-वाजि-नवैक-वर्षे (१९७३), प्रख्यात-चाणस-पुरे गुरुवर्य एषः । वर्षादिनानि मुनिरागमयाञ्चकार, सौवैः सुशिष्य-निकरैः सह सञ्जितात्मा ॥७२॥ प्रभुदितवदना - व्यहृत तत उदार-कीर्त्याश्रितः, सुविनयि-कति-शिष्यकैः संयुतः । वडनगरमुपेयिवान् दीप्तिमान्, सुगुरुरयमपारविद्यार्णवः ॥७३॥ अकृत सदुपधानमेको गृही, रुचिरतर-महेन तस्मिन् पुरे । अजनि तदनु मालिकाऽऽरोपणं, पुनरपि तत आगमच्चाणसम् ॥७४॥ वसन्ततिलका - अत्राऽऽययौ भव-जिहासुमनाः स सोम चन्द्रो हि राधनपुरात्सुगुरोः समीपम् । संसार-वासमति-दुःसह-दुःखपूर्ण, कारागृहायितममुं परिवीक्षमाणः ॥७५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy