SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १९२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तथाकृते सार्वजनीन-सौख्यं, परस्परं प्रीतिरपि प्रकामम् । एधिष्यते धार्मिक-कायमानं, चाऽत्राऽऽशु तथ्यं सकलान् ब्रवीमि ॥९॥ श्रीमद्गुरोरस्य महीयसो हि, सूक्त्याऽतिवैरं परिहाय सर्वे । मिथश्च मैत्री परमां विधाय, कृत्यञ्च धर्म्य सकलं व्यधुस्ते ॥६०॥ इन्द्रवंशा - टाकेति नाम्ना प्रथितं जलाशयं, संघः समस्तः खनितुं प्रवृत्तवान् । संखानितेऽन्तः कियती सुखण्डिता, मूर्तिश्च जैनी ह्युपलक्षिताऽभवत् ॥६१॥ उपजातिः - यथा यथा तत्खननं प्रचक्रे, तथा तथाऽनेक-नवीन-दृश्यम् । अभूच्च पर्वासनमेतस्मिन्, नासीत्ततः शीतलनाथकस्य ॥६२॥ अखण्डिता रम्यतरा सुमूर्तिः, प्रादर्शि तां द्रष्टुमशेष-पौराः । समुत्सुकास्तत्र समेतवन्तः, स्त्रियः पुमांसश्च विशेषभक्त्या ॥६३॥ (युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy